Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 474
________________ चूर्णिमाच्यापधुरी अ. ५५० ३४-३९ निम्रन्थीनां स्थाननिधीवनादिमर्यादा १३५ छाया--नो कल्पते निग्रन्थीनाम् आकुध्वनपट्टकं धारयितुं वा परिहर्तुं वा ॥१०३४ । चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् आकुश्चनपट्टकं, आकुचनं-संकोचनम् अधःशरीरस्य संकोचनं तन्निमित्तं यत् पट्टकं वस्त्रम् पर्यस्तिकापट्टकमित्यर्थः, पर्यस्तिकाकरणनिमित्तं यत् पट्टक वस्त्रं तत् निन्थिीनां धारयितुं पार्श्व स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते । पर्यस्तिका कुर्वाणां साच्चों दृष्ट्वा लोको वदति-अहो कीडशोऽस्या गः या पर्यस्तिका बदवा समुपविशति । पर्यस्तिकां कुर्वाणा अपावृताऽपि भवेत् तेन ब्रह्मचर्यवतमङ्गसंभवः लोकापवादो वा भवेत् । माकुचनपट्टकं तासाम् मनुषधिः, य उपकारे वर्तते स उपधिरुच्यते, अन्यः अनुपधिः, तच्च तासामुपकारे नायातीति कृत्वा अनुपधिः । अनुपधिभूतस्योपकरणस्य धारणे तीर्थकदाज्ञामङ्गः । तत्प्रत्युपेक्षणादौ सूत्रार्थस्वाध्यायहानिर्भवेत् तस्मात् आकुचनपरकं साध्वीनां नानुज्ञातम् । सू० ३४ ॥ पूर्व निर्ग्रन्थीनामाकुम्चनपट्ट निषिद्धम् , तत् निर्ग्रन्थानां कल्पते इति निम्रन्थमूत्रमाह"कप्पई' इत्यादि । सूत्रम्-कप्पइ निग्गंधाण आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा ॥७०३५॥ छाया- कल्पते निर्ग्रन्थानाम् आकुश्चमपट्टकं धारयितुं वा परिहत धा । २०३५ । चूर्णी—'ऋप्यइ' इति । कल्पते निम्रन्धानां श्रमणानाम् आकुश्चनपकं पर्यस्तिकापट्टकं पर्यस्तिकाकरणाथै वस्त्र धारयितुं संग्रहीतु परिहत्तु परिभोक्तुं कल्पते, श्रमणानां पूर्वोक्कदोपानापत्तेः, किन्तु पर्यायग्येष्ठपुरत आकुश्चनपट्टासनेन स्थातुम् न कल्पते ॥ मू० ३५ 1 पूर्व निर्घन्धीनां निम्रन्थानां पर्यस्तिकापधारणे निषेधो विधिश्च प्रदर्शितः, सम्प्रति उभयेशं सावष्टम्भासने उपवेशनस्य निषेधं विधि च प्रदर्शयितुमाइ–'नो कप्पड़' 'कप्पड़' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधीणं सावस्सयंसि आसणंसि चिद्वित्तए वा निसीइत्तए वा ॥ मू० ३६॥ कप्पइ निग्गंयाणं साबस्सयंसि आसणंसि चिद्वित्तए वा निसी. इत्तए वा ॥ सू० ३७ ॥ छाया-नो कल्पते निग्रन्थीनां सावश्रये आसने स्थातुं घा निषत्तुं पा!। सू० ३६।। करूपते निर्मेन्थानां साधये आसने स्थातुं वा निपर्नु वा ॥ ५० ॥ ३७॥ चूर्णी—'नो कप्पा' इति । नो कल्पते निम्रन्थीना सावश्रये-सावनयं नाम यस्यासनस्य पृष्ठतोऽवष्टम्भो भवति तादृशे सावष्टम्मे मासने स्थातुम् ऊवस्थानेन स्थिति कर्त्तम् , निषत्तुं -तदुपरि उपवेष्टुं न कल्पते इति सम्बन्धः, पतादृशासने उपविष्टानां श्रमणीनां पूर्वोक्तो गई: मिड्यति, स्त्रीशरीरत्वेन तरुणानां मोइजनक वा भवति तस्मात् निर्गन्धीनां सावटम्मासने

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518