Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 457
________________ इइत्कल्पपत्रे पूर्व श्रवणादधमछादनतृणादियुक्त उपाश्रये निर्मन्थनिम्रन्थीनां वासो निषिद्धः, सम्प्रति सदैपरीत्येन अवणापरिच्छादनतणादियुक्त उपाश्रये वासविधि प्रतिपादयितुमाह-'से तणेम वा' इत्यादि । सूत्रम्-..-से तणेसु वा जाव--संताण एनु उणि सवणामायाप कप्पई निग्गंयाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हास बत्थए ।। सू०३५॥ छाया- अथ हणेषु वा यावत् सन्तानकेषु उपरि श्रघणमात्रया कल्पते निग्रन्थानां षा निम्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तप्रीमेपु वस्तुम् ॥ सू. ३५॥ चूर्णी-से तणेसु वा' इति । 'सं अथ-तृणेषु वा इति-तृण-तृणपुज-पलालपलालपु जेपु मण्ड-प्राण-बीज-इरिता-ऽवश्यायो-त्तिङ्ग-पनक दकमृत्तिका-मर्कटसन्तानवर्जितेपु यदि 'उरिप सरणमायाए' उपरि श्रवणमात्रया-कर्णद्वयोपरि छादनतृणादीनि भवेयुस्तदा कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे-तथाविध उपाश्रये हेमन्तप्रीष्मेषु-ऋतुबद्धकाठेषु हेमन्तादिग्रीष्मपर्यन्तेषु अष्टसु मासेषु वस्तुं कल्पते ॥ सू० ३५ ॥ पूर्व श्रमणानाम् ऋतुबरकालेषु उपाश्रयविशेषे वासस्य विधि-निषेधौ प्रतिपादितो, सम्प्रति तेषामेव वर्षावासे उपाश्रयविशेषे विधि-निषेधौ प्रतिपादयितुं प्रथम निषेधसूत्रमाइ'से तणेस वा' इत्यादि । खत्रम् - से तणेमु वा नाव संताणरम् अहे स्यणिमुक्कमउडेनु नो कप्पर निग्गयाण वा निग्गंथीण वा तहप्पगारे उपस्सए वासावासं वत्थए ॥ सू० ३६ ॥ छाया - अथ तृणेषु वा यावत् सन्तानकेषु अघोरस्निमुक्कमुकुटेषु मो करपते निम्रस्थानां वा निन्धीनां या तयाप्रकारे उपाथये वर्षावासे वस्तुम् ॥सू० ३६॥ ___ चूर्णी -'से तणेस वा' इति । पूर्वोक्तेषु तृणादिषु अण्डादिवजितेषु सास्वपि 'अहेरयणिमुक्कमउडेसु' अधोरनिमुक्तमुकुटेपु,- सूत्रे पञ्चम्य) सप्तमी, तेन-अधोरनिमुक्तमुकुटात् रस्निभ्यां इस्ताभ्यां मुक्ताभ्याम् विष्कम्भतया उठूितान्यां निर्मितः मुकुटः अजलिमुकुलितोपिछूतबाहुद्व यरूपः स रनिमुक्तमुकुटः, मुकुट इति कोऽर्थः ! उक्तञ्च “मउडो पुण दोरयणी-पमाणओ हो हु मुणेयन्दो" मुकुटः पुनरिस्निप्रमाणकः संयोजितस्नियप्रमाणवान् भवति । मस्तकोपरि संयोजितरनियस्थापन मुकुटाकाररवेन मुकुट इति कथितम् । तस्मात् एतावत्प्रमाणात् अघः नीयम् आच्छादनतृगादि भवति, तत्रस्थितस्य साधोईन्दनादि समये ऊर्चप्रसारितबाहुद्यमुकुलिताञ्जलिना आच्छादनतृणादिकं स्पृष्टं भवेत् तेन न सम्यग् वन्दनादिकं संपद्यते माछादनतृणादेमस्तकस्य चान्तराले एतावत्प्रमाणमन्तरमावश्यकं येन वन्दनादि सम्यक् संपाते, एतावत्प्रमाणादधोवा

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518