Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१२२
Ashra
**AMMA
प्रवकल्पस्ने पूर्व मैथुनप्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम् , तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्मन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगास्थविरैः किं कर्त्तव्यमिति तविधिमाह-'भिक्खू य' इत्यादि।
सूत्रम्-भिक्खू य अहिंगरणं कट्टु नं अहिंगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उत्रसंपज्जिचा पं विहरित्तए, कप्पड़ तस्स पंचराइंदियं छेय कटु परिनिन्दविय परिनिव्वविय दोच्चपि तमेव गणं पडिणिज्जाएयचे सिया जहा वा तस्स गणस्स पसियं सिया ॥ सू० ५ ॥
__ छाया- भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेत् अन्य गणम् उपसंपध विहर्तुम् , कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वान्य परिनिर्वाप्य द्वितीयमपि तमेव गणं पष्टिमिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं (प्रत्यायिक) स्यात् ॥ सू० ५ ॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम्-प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा, तद् अधिकरणम् अन्यवशमग्य क्षमापनादिना शान्त चाकल्या इच्छत् अन्य गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्य गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम्-पञ्चाहोरात्रके छेदं कृत्वाछेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाथ्य परिनिर्वाप्य क्रोधादिकपायानलसंत तं मृदुमधुरोपदेशवचनसलिलसेचनेन सल्कषायानलं भूयो-भूयो विध्यापयित्वा तं सर्वथा शोतलं संपाद्य द्वितीयमपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद आगतस्तमेव तदीयगणं अनि स श्रमणः परिनिर्यातल्यः प्रापयितव्यः नेतन्यः स्यात् । किमर्थमित्याह-यथा वा-येन कारणेन तस्य यस्माद् गच्छाद निर्गतस्तस्य तदीयगच्छस्य 'पत्तिय' प्रीतिकं प्रसन्नता, प्रत्यायिकं वा प्रत्ययो विश्वासः तदेव प्रत्यायकं वैश्वासिकं वस्तु स्थात् तथा विधेयमिति भावः ॥ सू० ५ ।।
पूर्वसूत्रे अधिकरणस्य प्ररूपित वेन तदधिकरणं कृत्याऽनुपशमं प्रात: अमणो गच्छान्तरं गच्छन् कश्चिदुपशमितः पुनस्तमेव गलं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद माहार गृनौयादतो रात्रिभोजननिषेधक सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथम सूत्रं व्याचष्टे...'भिक्खू य' इत्यादि ।
___ सूत्रम्-भिक्खू य उग्गयविनिए अणत्यमियसंकप्पे संथडिए णिन्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा अणुग्गए सुरिए, अत्यमिए वा जं च आसयंसि जं च पाणिसि जं च पडिग्गहे विन्चिमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा
Loading... Page Navigation 1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518