Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 462
________________ चूणि या गावबूरो उ० ५ सू० ६-८ ............. उद्गतवृत्तिकभिक्षोराहारविधिः १२३ जमुँमाणे अण्णेसि वा दलमाणे राइभोयणपडिसेरणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ।। मू० ६-१ ॥ छाया-भिक्षुध उद्तवृत्तिका अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः मशनं या पानं घा खाद्यं वा स्वाधं वा प्रतिगृह्य आहारम् आहरन् अथ पश्चादेवं मानीयात्-अतुद्रतः सूर्योऽस्तमितो घा, स यच्च मास्ये, यच्च पाणी, यच्च प्रतिग्रहे तद् विषिशन या विशोधयन् पानो अतिक्राति. तद आत्मना भजामः अन्येभ्यो या पदालो रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिवारस्थानम् अनुद्घातिकम् । सू०६॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च, कोदशः स उद्गतवृत्तिकः, उद्गते उदयं प्रामे सूर्ये वृत्तिः संयमयात्रा निर्वाहकभिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोगमनान्तरमेव आहारादिक्रियाकारकः, पुनश्च अनस्तमितसंकल्पः अनस्तमिते-अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनापागेव सूर्योपस्थितिकाले एव आहारादिग्रनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एतादृशो भिक्षुः-श्रमणः निर्विचिकित्सः निर्गता अपगता दिचिकित्सा-संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योति प्रकाशादिकारणवशात् सूर्यउदयं प्राप्तः, नास्तं गतो वा सूर्यः, इत्येवं निश्चयमापन्नः सन् अशनं वा ४ अशनादिचतुविधमाहारम् प्रतिगृह्य-आदाय आहारमाहरन् मुञानः भोक्तमारन्धः, अथ यदि पश्चात् तदन. न्तरं भोजनप्रारम्भानन्तरे जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा-अथवा अस्तमितो या अस्तं प्राप्तो वा सूर्यः, इत्येवं निश्चिनुयात्-जानीयात् तदा तादृश्यां परिस्थितो स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच अशनादिकं पाणो-हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविश्चन् परिष्ठापयन् विशोधयन् पात्र निर्लेप कुर्वन् नो अतिक्रमति तोर्थकदाज्ञां नोल्लयति, सर्वथैव तथाविधाशनादि परिष्ठापयन पात्रं च निपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् भामना ना स्वयं भुनानः आहरन , तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा मभुक्तदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति ।। सू० ६-१ ॥ पूर्व संस्तृतस्य सूर्योदय-सूर्यानस्तमितविपये निर्दिचिकित्सितस्य-निःशस्याहारविषिरुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुद्गतास्तमितविषये विचिकित्सासमापन्नस्य-संशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह –'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य उम्पयवित्तिए अणथमिपसंकापे संथलिए वितिगिच्छासमावन्ने असणं चा पाणं वा खाइमं या साइमं वा पडिग्गाहित्ता आहारं आहारे

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518