Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिमाल्यापरी उ० ५ ० २-५ निर्ग्रन्थनिन्थीनां देवदेषीकृतोपसर्गवर्णनम् १२१
चूर्णी—'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिदेवो न्यन्तरादिः पुरुषरूप-रमणीयपुरुषाकृति विकुळ स्वविकुर्वणाशक्त्या निष्पाप नियन्थी तत्रोपाध्ये वसन्ती साध्वी प्रतिगृह्णीयात् स्वशरीरबाहादिना समालिङ्गत् तच्च प्रतिप्रहणम्- पुरुषालिझन यदि निर्गन्थी स्वादयेत् -'मुखदोऽयं पुरुपशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निग्रन्थी मैथुनप्रतिसेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुनसेवनदोषा सतो मापद्यते-प्राप्नोति चातुर्मासिक भनुपातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निम्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहारहाण' इतिपदं निम्रन्थीसूत्रे न प्रोक्तमिति ।। सू० २ ॥
पूर्व निम्रन्थीमाश्रित्य पुरुपरूपेण देवकृतोपसों वर्णितः, सम्प्रति निन्धमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य इत्थिरूवं' इत्यादि ।
मूत्रम्-देवी य इस्थि विउव्यित्ता निग्गय पडिग्गाहिज्जा, तं च निग्गये साइज्जेज्जा, मेहुणपडिसेवणपत्ते आज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० ॥ ३॥
छाया-देवी च स्त्रीरूपं विकुऱ्या निग्रन्थं प्रतिगृतीयात् , तच निन्यः स्वावयेत् , मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिक परिद्वारस्थानम् अनुदातिकम् ॥सू० ।।
चूर्णी-'देवी य इस्विरूवं' इति । देवी च स्त्रीमपं-ललितस्त्रीरूपं विकुर्य स्ववेक्रियशक्त्या संपाद्य निर्गन्धं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत् , तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गन स्वादयेत् - 'मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निम्न्यः मधुन. प्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुनसेवनजन्यदोषसंपन्नः सन् आपद्यते-प्राप्नोति चातुर्मासिक परिहारस्थानम् अनुद्घातिकम्-चतुर्गुरुरूपं प्रायश्चित्तम् ॥ सू० ॥ ३ ॥
पूर्व निर्घन्धमाश्रिय स्त्रीरूपेण देवीकृतोपसर्गों वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुष. रूपेग देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य पुरिसरुवं' इत्यादि ।
सूत्रम्--देवी य पुरिसरूवं बिउब्वित्ता निग्गथि पडिग्गाहिज्जा, तं च निम्मंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवाइ चाउम्मासिथं अणुग्पाइयं ॥ सू० ४॥
छाया देवी च पुरुषरूपं विकुर्व्य निर्ग्रन्थी प्रतिगृलीयात् तश निर्ग्रन्थी स्वादयेन् , मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ ० ४॥
चूर्णी-देवी य पुरिसरुवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुर्त्य स्ववैक्रियशस्त्या मवयौवनसंपन्नां संपाद्य निर्गन्धी तत्रोपाश्रयस्थितां साध्वी प्रतिगृह्णीयात् स्वशरीरमुजादिना समालिलेत, तश्च प्रतिमहणं समालिङ्गनं निग्रन्थी साची स्वादयेत्-'मुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यतेप्रामोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरकरूपं प्रायश्चित्तम् ।। सू० ४ ॥
Loading... Page Navigation 1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518