Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१९६
इत्कल्पसूत्रे
3
वर्त्तयेत् श्रमणान् वाऽवलोक्य परतटाद् अपि जलमध्ये पूर्व वा यवतारितास्ते करणं वा कुर्युः, जले तदे वा तिन्तस्ते दयोsनेके दोषाः श्रमणानां संपद्यन्ते निषिद्धमिति ॥ सू० ३२ ॥
मारोहयेत् तेनावतारिता जना प्रदेषं कुर्युः श्रम्णा उत्तरिष्यन्तीति कृत्वा संप्रस्थितां नावं पुनरानावमानयेत् तत्र ये जनास्तावद् नावमारूढा नाविकं प्रति श्रमणान् प्रति वा प्रद्वेषमावहन्तोऽधिअष्कायइरितकायादीनां विराधनां कुर्वन्ति इत्यातस्माद् भगवता कारणं विना नघुसरणं श्रमणानां
पूर्वसूत्रे गङ्गादिपञ्चनदीनां मासमध्ये विशेषोत्तरणेऽपवादसूत्रमाह- 'अह पुण' इत्यादि ।
सूत्रम् अह पुण एवं जाणिज्जा एरवई कुणालाए जन्य चक्किया एवं पायं जले किवा एग पाय थले किच्चा एवं से कप्पड़ अंतो मासस्स दुक्खत्तो वा तिक्खुत्तो वा उत्तरितए वा संतरितए वा एवं नो चक्किया एवं णं नो कप्पड़ अंतो मासस्त दुक्खुतो वा तिक्खुत्तो वा उत्तरितए वा संतरितए वा ॥ सू० ३३ ॥ छाया -- अथ पुनरेवं जानीयात् ऐरावती कुणालायाः यत्र शक्नुयात् एकं पादं जले कृत्वा पर्क पात्रं स्थले कृत्वा एवं खलु कल्पते अन्तो मासस्य द्विःकृत्वो वा त्रिःकृत्यो घा उत्तरीतुं वा संतरीतुं वा एवं नो शक्नुयात् पवं खलु नो कल्पते अन्तो मासस्य द्विषो वा त्रिःकृत्यो वा उत्तरीतुं वा संतरीतुं वा ॥ सू० ३३ ॥
चूर्णी - 'अह पुण' इति । मथ -- यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् ऐरावती नाम नदी या कुणालाया नगर्याः समीपे जवार्द्धप्रमाणेन उद्वेधेन प्रवहति तस्याम् एताश्यामन्यस्यां का नद्याम् कस्यामित्याइ - ' जत्थ' इति यत्र 'चक्किया' इति शक्नुयात् एकं पादं जले कृत्वा जले स्थापयित्वा एक पादं स्थळे - जलोपरि कृत्वा एवं गं एवं स्खलु यत्रोत्तरीतुं शक्नुयात् तत्र तस्यां नयां कल्पते निर्मन्थनिर्ग्रन्थीनां अन्तो मासस्य मासमध्ये द्विः कृत्वो वा द्विवारम् त्रिः कृत्वो वा त्रिवारम् उत्तरीतुं वा उत्पयितुं पारं गन्तुमित्यर्थः, संतरीतुं वा पुनः प्रत्यागन्तुं वा कल्पते इति सम्बन्धः, किन्तु यत्र तावद् एवम् उक्तरीच्या एकं पादं जले कृत्वा एक पादं स्थळे कृत्वा उत्तरीतुं 'नो चक्किया' इति नो शक्नुयात् एवम् एतादृश्य परिस्थितौ पूर्वोक्तरीत्या उत्तरणानुपाये खलु नो कल्पते श्रमणश्रमणीनाम् अन्तो मासस्य मासाभ्यन्तरे द्विः कृत्वो वा त्रिः कृत्वो वाहत्तरीतुं वा संतरीतुं वेति । अत्रेदें बोध्यम्- ऐरावती खलु सा नदी या कुणालानगर्याः समीपेऽर्द्धयोजनविस्तीर्णा वदति सा चोद्वेधेन जङ्घार्द्धप्रमाणा वइति, तस्यां जलस्थलयोः पादकरणेन उत्तरीतुं शक्यते स्थळपदेनात्र जलोपरिभागस्य ग्रहणं भवति यस्मात् एकं पादं अलबहिर्भागे उपरि आकाशप्रदेशे कर्तुं शक्यते इति, या वा इटशी अन्यापि नदी भवेत्तस्यामध्येवंरीत्या उत्तरीतुं कल्पते । यत् पूर्वोक्तासु महानदीषु उद्देषाधिक्येन एवं विधिना उत्तरीतुं
द्वित्रिवारं सन्तरण निषिद्धम् सम्प्रति नदी
3
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518