Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 454
________________ पूर्णिमाम्याघचूरी उ०-५० ३२-३३ निर्ग्रन्थनिर्ग्रन्थीनां नगुसरणविधिः ११५ पूर्व 'छिन्नाबएस पंथेसु' इति वचनेन मार्गस्य प्रस्तुतत्वात् सम्प्रति मार्गे नदी भवति तद्विषये विधि प्रदशयति-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निमाथाणचा निमांथोण वा इमाओ पंच महानईओ उदितामो गणियाओ बंजियाओ अतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तंजबा-गंगा १, जउणा २, सरऊ ३, कोसिया ४, मही ५ ॥ सू० ३२॥ छाया—नो कस्पते निम्रन्थानां या निर्ग्रन्थीनां वा इमाः पच महानधः उरिष्टाः गणिताः व्यखिताः अन्तो मासस्य द्विात्यो वा त्रिशन्वो वा उत्तरीतुं वा संतरीतुं वा. तद्यथा-गङ्गा १, यमुना २, सरयू: ३, कोशिका ५, मही ५ ।। सू० ३२ ।। चूर्णी—'नो कप्पइ' इति । नो फल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा इमा वक्ष्यमाणाः प्रत्यक्षासन्नाः प्रसिद्धाः पञ्च-पञ्चसंख्यकाः महानधः विशालप्रवाहवत्वात् सततनलप्रभृतामा मनाः महानदीयेन सामान्यनोऽभिहिताः, गणिताः विशालप्रवाइवत्वेन शेषनदोषु गणनाविषयीभूताः, व्यञ्जिताः स्वस्वप्रसिद्धनाम्ना व्यक्तीभूताः, पना महानथः अन्तो मासस्य एकमासस्य मध्ये विकृत्वो वा द्विवारम् , त्रिकृत्वो वा उत्कृष्टेन वारत्रयम् उत्तरीतुं वा पादाम्यां तरीत्वा पारं गन्तुं वा संतरीतुं वा नावादिना पारं गन्तुं वा न कल्पते निर्ग्रन्थनिन्धीनामिति । कास्ता महानद्यः ! इति तासां नामान्याइ-तं जहा' तघयथा-- गङ्गा १, यमुना २, सरयू: ३, कोशिका ४, मई) ५ इत्येताः पञ्च नदीः उत्तरीतुं बा संतरीतुं वा निम्रन्थनिर्ग्रन्थीनां वित्रिवारं न कल्पते, अनेनायातम् कारणे मासमध्ये एककारं तरीतुं कल्पते इति भावः । उपलक्षणात् सिन्धुब्रह्मपुत्राधानामन्यासामपि महानदीनां पाहणं मवति तेन ता अपि वित्रिवारम् उत्तरीतुं वा संतरीतुं वा न कल्पते इत्यवसे यम् । ननु अन्या. स्वपि महानदीषु विद्यमानामु सूत्रे गङ्गादौनां पञ्चानामेव नदीनां नामग्रहणं कथं कृतम् ! इति चेदुच्यते-येषु देशेषु गङ्गादयो महानद्यः प्रवहन्ति तेषु देशेषु मगविहारादिपु पुराकाले विहारं कुर्वन्त मासन् ताश्च कदाचिदपि न शुष्यन्ति तस्माद नित्यं विहारमार्गस्थिताना गङ्गादिपञ्चनदीनामेव सूत्रे ग्रहाणं कृतमिति । नदीनामुत्तरणे संतरणे श्रमणानामात्मसंयमविराधनाऽवश्यम्भाविनी । तन्न मात्मविराधना पादादिनामुत्तरणे जलस्थितकण्टकप्रस्तरादिना पादौ विध्यतः, अगाधजले बुडनं वा स्यात्, प्रवावेगेन देशान्तरं वा प्राप्यते, इत्यादि । संयमविराधना नावादिना संतरणे पटकाविराधनाऽवश्यंभाविनी, तीर्थकृतामाज्ञामनादयो दोषा भवेयुः, अनेके वा प्रत्यपाया नावमारूढानां श्रमणानां भवन्ति, तथाहि-संतरणार्थिनं अमर्ण ज्ञात्वा नाविकोऽनुकम्पया तदर्थ नाव स्थलादुदके, उदकात्तीरस्थळे प्रक्षिपेत् , नावाभ्यन्तरस्थं जलं बहिः प्रक्षिपेत् , पूर्व वा ये नावमारूदास्तान् उदके पूर्वतटे वा अवतार्य श्रमणान् नाव

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518