Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 448
________________ चूणिभाग्यावरी ३०-४०२७ ०२९ गणापच्छेदकस्यान्याचार्योपाध्यायस्वीकरणविधिः १०९ लाया.-गणार काश हम अन्य पानोपाध्यायम् उद्देशायितुम् नो तस्य कल्पते गणाघच्छेमकत्वम अनिक्षिप्य अन्यम प्राचार्योपाध्यायम् उदेशयितुम्, कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अभ्यम् आचार्योपाध्यायम् बहेयिनुम्, भो तस्य कल्पते अनापृच्छय आवार्य वा यावत् गणावच्छेदकं या अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आपृच्छय आचार्य या यावत् गणापच्छेदक वा अन्यम् श्राबायोपाध्यायम् उद्देशयितुम्, ते च तस्य वितरेयुः पर्व तस्म कापसे अन्यम् प्राचार्योपाध्यायम् उदेशतितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशबितुम्, नो तस्य कल्पते ते कारण अदीपयित्वा अन्यम् मावार्योपाध्यायम् अदेशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् भाचार्योपाध्यायम् उद्देशयितुम् प० २७।। चूर्णी-'गणाचच्छेयए य' इति । गणावच्छेदकश्च यदि इच्छेत् अभिलषेत्, किंमित्याह-मन्यम् अन्यगच्छवर्तिनम् आचार्योपाध्यायम् उद्देशयितुम् स्वस्य गुरुदेन व्यवस्थापयितुं तदा तस्य नो कल्पते गणाचच्छेदकत्वं स्वकीयगणावच्छेदपदवीम् अनिक्षिप्य कस्मैचिद् असमयै मन्यमाचायोपाध्यायम् उद्देशयितुम् , कल्पते तस्य गणावच्छेदकत्वं स्वपदवीरूपं गणावच्छेदकत्वप्रयुजकार्यभारं निक्षिप्य स्वसंघे कस्मैचित् समर्थ अन्यमाचार्योपाध्यायमुशयितुं कल्यते इति पूर्वेण सम्बन्धः । शेषम् सर्वे सूत्रं भिक्षुसूत्रबदेव व्याख्येयम् । एवं च गणापच्छेदकस्य गणविभागकारकत्वेन ज्ञानादिनिमित्तमन्यगणगमनादिकस्तिस्य स्वगणनिक्षेपणं संदिग्नाचार्येषु कर्त्तव्य युज्यते, यदि तु संविग्नाचार्या विषीदन्तो भवेयुस्तदा स्वगणं गृहीत्वा गच्छान्तरगमनादिकं कुर्यात् , न तु तेषां विषीदतां संविग्नाचार्याणामन्तिके स्वगणं निक्षिपेत, अन्यथा—गणस्य तेषु निक्षेपणे चारित्रस्खलनादिकं भवेदिति विवेकः ।। सू० २७॥ पूर्व गणायच्छेदकस्य ज्ञानादिवृद्धार्थ गच्छान्तस्थमाचार्योपाध्यायमात्मन भाचार्योपाध्यायत्वेन व्यवस्थापनविधिः प्रदर्शितः, सम्प्रति आचार्योपाध्ययस्य तद्विषि प्रदर्शयति-'आयरियलबज्झाए य' इत्यादि। सूत्रम्-आयरिय-उवमाए य इच्छिज्जा अन्नं आयरियउवमायं उदिसावित्तए नो से कप्पइ आयरियावज्झायत्तं अणिक्खिबित्ता अण्णं आयरियउबझायं उदिसाक्तिर, कापड से आधरिपउनझायत्तं णिक्खिवित्ता अण्णंभापरियउवसायं उदिसाविचए, णो से कम्पह अणापुच्छित्ता आयरियं वा जाच गणारच्छेयगंवा अण्णं आयरिपउवायं उधिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण्णां आपरियउचज्यायं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पड अण्णं आपरियउयज्झायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आपरियउवझायं उदिसावित्तए, नो से काप तेसिं कारणं बदीवित्ता अण्णं आयरिपउवम्झाय उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियउवझायं उदिसावित्तए ॥ ५०२८॥

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518