Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 423
________________ वृहत्कल्प 'मेहुणं पडिसेवमाणे' मैथुनं प्रतिसेवमानः, तत्र मैथुन मिथुनं त्रीपुंसयुग्मलक्षणं, तस्य भावः कर्म वा मैथुनम्-भब्रह्म तत् प्रतिसेवमानो द्वितीयोऽनुदधातिकः २ । तृतीयमाह---'शइभोयणं मुंजमाणे रात्रिभोजनं भुजानः—पूर्व सैन्यप्रकरणे सैन्यरुद्धे स्थाने भिचाचर्या गतः साधुः कदाचित् तां रजनौ तत्रैव वाहयेत् तत्र तेन एकाक्षित्वेन रात्रिभोजन इस स्यात् तेन स रात्रिभोजनस्वभावो भवेत् ततः रात्रिभोजनं रात्रौ अशनाथाहरणं भुखानः कुणिस्तृतीयोऽनुद्घातिको मवति । एषां त्रयाणामपि अनुयातिक गुरुमासिकं प्रायश्चित्तं समापधेरोति ।। सू१॥ एतदेव विशदयति भाष्यकारः—'उग्याय.' इत्यादि ।। भाष्यम्--उग्घायअणुग्धाया, बच्चे खेते य काल भावे य। दब्वे इलिहरागो, किमिरागो होज्जऽणुक्कमसो। ३ ॥ खेत्ते य किण्ह-पत्थर-भूमी काले य संतरं इयर । भावे य अपगडी, भन्यस्स य तह अमवस्स || ४ ॥ छाया---उद्घातानुब्धाती, द्रव्ये क्षेत्रे व काले भावे च । द्रव्ये हरिद्वारागः, कृमिरागो मवेदनुकमशः ॥ ३ ॥ क्षेत्रे व कृष्ण-प्रस्तर-भूमिः, काले ब सान्तरमितरम् । भागे ! प्रकृतः, FEER बया श्रमाय अवचूरी—'उग्यायः' इति । मत्र इस्वस्वाद् दीर्घत्वपद् उद्घातिकार मनुघातिकल्प प्रसिद्धिरिति कृत्वा द्वयोरपि उद्घातिकानुपातिकयोव्यादिमेदतः प्रत्येकं चतुर्विषत्वं प्रतिपाद्यते'उग्याइय०' इत्यादि । उद्घातानुद्घातौ उद्घातिकम् अनुद्घाति कंचेति दे अपि प्रत्येकं चतुर्विधे भवतः, तथाहि-द्रव्ये क्षेत्रे काले भावे च द्वे मपि भवतः, लत्र द्रव्य इति व्यत उद्घातिको हरिवारागः, तस्य सुखेनापनेतुं शक्यत्वात् , अनुद्घातिकं कृमिरागः अपनेतुमशक्यत्वात् १ । क्षेत्रे इति क्षेत्रतः कृष्णप्रस्तरभूमिः, क्रमशः उद्घातिक, कृष्णभूमिः हलकुलिकादिभिः सुखेन क्षोदयितुं शक्यत्वात् , अनुपातिक प्रस्तरभूमिः हलादिना क्षोदयितुमशक्यत्वात् २ | काले इति फालतः अपातिक मत्र सान्तरम्अन्तरन्तः समयव्यवधानेन प्रायश्चित्तदान भवति, अनुपातिकम् इत्तरमिति निरन्तरं यत्र समयसातत्येन प्रायश्चित्तदानं भवति ३ । मारे इति भावतः- उपातिक यथा भव्यस्याष्टौ प्रकृतयः या उद्घातयितुं, शस्या भवन्ति, अनुढातिक यथा अभव्यस्याष्टी प्रकृतयः या उदातमितुमसस्था भवन्ति यतो यथा भत्र्यो येन शुभाध्यक्सायेन ज्ञानावरणादिधर्मणां क्षपणे करिष्यति ताडो भाषोऽमयस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुपातः, कोन्यातकरणस्वासाराम , ममेव कारणेन तस्व कर्माणि अनुशासिकानि कम्यन्ते । मन्त्र च प्रायश्चित्सानुपातिकस्वाधिकार इति हस्तकर्मादीनां त्रयाणां विरुवाचरणानां सेवनत एते त्रयोऽपि अनुवातिकाः अनुयाक्तिकापाक श्चित्तयोग्या भगक्ता प्रदर्शिताः, एषां मूळगुणानामेव भासदावाविति ।। ३-१ ॥

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518