Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 439
________________ १०० बृहत्कल्पसूत्रे योगवैयावृत्त्यसेवाशुश्रूषासूत्रार्थोऽध्ययनाध्यापनादिषु यथायोग्यं बलाबलं विचार्य यथायोगे नियोजयति यः स प्रवर्तकः । स्थविरः- संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकायायप्रर्दशनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः सगणी पुः स्वत्वानिमन्येन यस्यास्ति स गणी कतिपयसाधुसमुदायेन सह विचरणशीलो यः स गणी | गणवरः यो गणचिन्ताकारकः गणस्य योगक्षेम विधायकः स गणवरः । गणावच्छेदकः --गणस्य साधुसमुदायस्य अवच्छेदं विभागं करोति यः सगणावच्छेदकः । एतान् आचार्यादीन् मनानुष्छ्य गण गणान्तरमुपसंक्रम्य भिक्षोि न कम्पते इति मावः । तहिं कथं कल्पते ! इत्याह-पूर्वोक्तान् आचार्यादीन् आपृष्ठ्य तस्य भिक्षोर्गणान्तरमुपसंपय वित्तु कल्पते । ते च यदि तस्य वितरेयुः गणाद गणान्तरं संक्रमितुमाज्ञां दधुः एवम् अनेन विधिना तस्य भिक्षोः कल्पते अन्य गणं गणाद् गणान्तरम् उपसंक्रम्य विहर्तुम् । यदि ते च तस्य गणान्तरसंक्रमणेच्छुकस्य नो वितरेयुः प्राज्ञां न दद्युः एवम् अनेन प्रकारेण आज्ञामन्तरेण नो कल्पते तस्य भिचोरन्यं गणमुपसंपथ विहर्तुमिति । एवं भिक्षुविषय आलापो निर्मन्ध्या अपि गणान्तरगमनविषयेऽवगन्तव्यः किन्तु युतदपेक्षया विशेषस्तुनिर्मन्धी नियमत एव स सहाया गणान्तरं गच्छति न तु कथमपि असहाया एकाकिनीति | सू० २० ॥ पूर्वसूत्रे सामान्यभ्रमणस्य गणान्तरसंक्रमणविधिरुक्तः, एष एव गणावच्छेदकाचार्योपान्यायानामपि विधिर्मवतीति माध्यकारोऽतिदिशति – 'जह भिक्खुस्त' इत्यादि । भाष्यम् - जन भिक्खुस्स य कहिओ, गणावछेप तहेव आयरिए । एसेव उवझाए, विही य ते हुंति पता उ ॥ १ ॥ छाया—यथा भिक्षोश्च कथितः गणावच्छेदे तथैव माचायें । प प उपाध्याये विधि ते भवन्ति व्यक्तास्तु ॥ १ ॥ अत्रचूरी - 'जद्द भिक्खुस्स' इति यथा येन प्रकारेण भिक्षोश्च सामान्यश्रमणस्य गणान्तरसंक्रमणविषये सूत्रे विधिः कथितः सचैव तेनैव प्रकारेण गणावच्छेदे - गणावच्छेदविषये, आचार्य - आचार्यविषये, उपाध्याये उपाध्यायविषये एष एव विधिः पृष्छादिरूपो विज्ञेयः, नवरं नानात्वं केवलमेतावदेव यत्- भिक्षोः केवलं पृच्छापूर्वकं गमनं प्रतिपादितम् गणावच्छेदकादीनां तु स्वपदव्यागपुरस्सरमाचार्यादिकं दृष्ट्वा गन्तव्यम्, यत एते गणावच्छेदकादयो नियमात् 'क्ता द' इति व्यक्ता वयसा श्रुतेन च व्यक्ता एव भवन्ति नाव्यक्ताः ततो योऽव्यक्तस्य विधिरुक्तः सोऽत्र न भवतीति भावः ॥ १ ॥ पूर्व सामान्यभ्रमणस्य ज्ञानार्थं गणान्तरगमनविधिः प्रतिपादितः सम्प्रति विशेषमाश्रित्य गणावच्छेदकाचा गोपाध्यायानां गणान्तरगमनविधि सूत्रकारः साक्षात् प्रतिपादयन् प्रथमं गणावच्छेदकस्य विधिमाह – 'गणात्रच्छेगए य' इत्यादि ।

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518