Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 427
________________ 44 " कान् यथारुचि मुक्त्वा व्यदः पततं पूरा उपाश्रये समागतः । प्राभातिके चायइसके 'विः वो क्या छः" इति प्रकटितवान् ततश्च प्रभाते मोदकपरिपूर्ण पात्रं दृष्ट्वा सन्चार्केति यदवं स्त्यानर्द्धिनिनानिति २ | कुम्मका स्पष्टान्तो यथा कश्चित् कुम्भकारः कापि गच्छे प्रशिः, तस्य कदाचिद सौ रूपानादिर्मिदा संबाला, स व पूर्वाचरितमृतिकाण्डच्हेदनाम्बासादुपाश्रयान्निर्णय मृत्तिकालनौ मव्वा तत्रतो मृत्तिकापिण्डा आनीय उपाश्रये रुपिताः प्रभाते तान् दृष्ट्राऽऽचार्येण ज्ञातं हृदयं त्यानर्द्धिनिद्रावानिति ३ । दन्तछन्तो यम्माकधित् श्रएणः गहस्भावस्थायामभिमुखास्पतता हस्तिना माक्रान्तः पलायमानः कथञ्चिदुन्मुक्तः स उदीर्णस्त्यानर्द्धिरुत्थाय गजशालायां मल्ला इतिदन्तौ उत्पाटय उपाश्रयस्य बहिः प्रदेशे संस्थाप्य पुनरपि सुतः । माते स्वप्रमाचितान् यदहं स्वप्ने हस्तिदन्तौ उत्पाटितवान् प्रकटितवांश्च स्वप्नम्, तत श्राचार्य उपाश्रयाहिः प्रदेशे इस्तिदन्ता विलोक्य निर्णीतवान् यदर्य स्त्यानर्द्धिनिद्रावानिति ४ | बटाखाल नान्तो अम्मा कश्चित् श्रमणो भिक्षार्थ पर्यटन् कुत्रचित् मन्यमार्यवर्त्तित एकरूप नटस्य शाखा शिरति माषट्टितः सन् अत्यन्तं परितप्तान्तः करमुपगतास्तद व्यवसायमरिकता प्रसुतवान् । ततः उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र कन्या वटवृक्षमुमूल्य सदीयशाखामा नीमपाथमोपरि स्थापितवान् श्रभाते चावश्यककायोत्सर्गत्रिके कृते सति पूर्वोक्तरीत्या आचार्यान् प्रति स्वमालोचितवान् । तत आचार्याः प्रभाते दिगवलोकनं कुर्वन्तोऽन्य कानीय संस्थापितां वटवृक्षशाखां दृष्ट्रा निर्णतवन्तः यदयं समानर्द्धिविद्रावामिति ५ । पादस्यानपि श्रममामेवं अक्षापयेत् - सौम्य ! साधु व्यव तम चारित्रं नास्तीति सानुनयमाचार्येण तव किं त्याचयेदिति । व्याख्यातः प्रमत्तपाराञ्चिकः सम्मति अन्योन्यंकुर्वाणो व्याख्यायते अन्योन्नं कुर्वाणः पाराञ्चिक इति, अन्न् परस्परं यत् करणं मुखपातुप्रभृतिप्रयोगेणंबाभोवनं तत्कुषार्णः, साधुः साधुना सह मुखपायुप्रयोग मैथुनवेष्टां कुर्वाणः पाराञ्चिकः साध्वी साध्या सह हस्तपादानुचिकर्मादिप्रयोगेणा मैथुनचेष्टां कुर्मती पाराञ्चिका भवतीति विशेयम् । यदि केनाऽपि साधुना बुद्धिवैपरीत्यवशाद सदाचरिल भवेत्, सतः शुभ परिणामोदयेन पश्वात्तापसं कप्तान्तःकरणो विशिष्टगुणवान् यदि 'पुनरेवाशपथं न करिष्यामि इति सद्भावनया पुनरकरणाय कृतनिश्चयो भवेददा स तवःयाराम्बिकः कथ्यते इति भावः । भा० ० ५ ॥ सू० २ ॥ पूर्वसूत्रे पाचिकयश्वितं प्रतिपादितम् सम्प्रति अनवस्याप्यप्रायश्वितं प्ररूपयितुमाह'राज अणबटुप्पा' इत्यादि । -- " सूत्रम्---तो अणबट्टप्पा बन्ना, तंजा-साहम्मियाणं० तेष्णं करेमाणे, अन्नमिया से करेमाने, इत्यादा दमाने ॥ ४०३

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518