Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
AMA
इणिभाष्यावचूरो उ० १ ० ४३-४६
आहारादिग्रहणविधिः ३३ नैव च परिभुञ्जीत न स्वकार्ये व्यापारयेत्, किन्तु निम्रन्थवदेव गृहस्येन दीयमानं वस्त्रादिक साकारकृतमिति कृत्वा 'मेदं मम वस्त्रादि, किन्तु प्रवर्तिनीसत्कं प्रातिहारिक वाऽस्ती -तिकृया प्रवर्तिनीसमीपे स्थापयित्वाऽवग्रहानुज्ञापूर्वकं तत्प्रदत्त वनादिकं विनयेन स्वीकुर्यात्, तदेव च परिभुञ्जीतेति निर्मन्थीकल्पः ॥ ३०॥
पूर्व निर्ग्रन्थनिर्ग्रन्थीनां वस्त्रपात्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं वस्त्रादिग्रहणानन्तर. माहाराधिकार इति रात्रौ विकाले वाऽऽहारग्रहणनिषेत्रं प्रदर्शयति-'नो कप्पइ० राधो वा०' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गथाण वा निग्गंधीण वा राओ वा वियाले वा असणं वा पाणं वा खाइम या साइमं वा पडिग्गाहितए, नन्नस्य एगेणं पुचपडिहिएणं सेज्जासंथारएणं ॥ सू०४३।।
छाया-नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां पा राजौ वा विकाले घा अशनं या पान वा नाचं वा स्वाय वा प्रतिग्रहीतुम्, नान्यत्र एकेन पूर्वपतिलेखितेन शण्यासस्तारकेण ।। सू० ४३॥
चूर्णा-'नो कप्पइ' इति । निन्थानां वा निग्रन्थानां वा सत्रौ या गत्रिमध्ये विकाले वा सन्ध्यासमये 'असणं वा' इति अशनादि चतुर्विधमाहारं प्रतिग्रहीतुम् आदातुं न कल्पते । अत्र विकाले चतुर्विधाहारनिषेधस्तहिँ किमन्यदप्युपधिनातं रात्रौ विकाले वा ग्रहीतुं न कल्पते ! अवाह सूत्रकारः--'नन्नत्थ' इत्यादि, एकेन केवलेन 'सेज्जासंथारएणं' शय्यासंस्तारकेण, तत्र शय्या शरीरप्रमाणा, संस्तारकः सार्द्धतृतीयहस्तप्रमाणः, शय्या च संस्तारकश्चेति समाहारे शय्यासंस्तारकम्, सेन, कीदृशेन शय्यासंस्तारकेण ! तत्राइ-पूर्वपनिलेखितेन-पूर्व दिवसे यत् प्रतिखितं भवेत् तेन विना अन्यत्र न, तत्यक्त्वा अन्यत् किमपि न करूपते, दिवसे शय्यासंस्तारकस्य प्रतिलेखना कृत्वाज्यत्र स्थाने वसतौ स्थानाभावे चौरादिशङ्ख्या वा गृहस्थनिश्रया तद्गृहे स्थापितं भवेत्तदा तद् रात्रौ विकाले वा शयनाथं प्रनिग्रहीतुं कल्पते नान्यदिति भावः ॥ म्० ४३ ५।
पूर्व रात्री विकाले वा अशनादिग्रहणनिपेत्रः प्रोक्तः, साम्प्रतं वस्त्रादिग्रहणनिषेधमाह'नो कप्पइ० वधं वा' इत्यादि ।
सूत्रम्--नो कप्पड निग्गंधाण वा निग्गंधीण वा रात्री वा चियाले वा वत्थं वा पडिग्गई वा केवलं चा पायपुछणं वा पडिग्गाहित्तप, नन्नत्य एगाए हरियाहडियाए, साविय परिमुत्ता वा धोया वा रत्तावा घट्टा वा महा वा संपधूमिया वा ।। सू०४४॥
छाया-मो कल्पते निर्ग्रन्धानां वा गिर्ग्रन्थीना वा रात्रौ वा पिकाले घा घस्त्रं वा प्रतिप्रदं पा कम्बल वा पादपोज्छनं या प्रतिग्रहीतुम्, नान्यत्र पकया हताहतया, साऽपि च परिभुक्ता वा धौता वा रजिता वा घृणा घा मृष्टा घा संप्रधूमिता वा ॥ सू०४३ ॥