Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
बुहरकल्पसूत्रे
पूर्व सार्वत्रिकप्रदीपप्रतिबद्धोपाश्रये निर्मन्थनिर्मन्थीभिर्न स्थातव्यमिति प्रोक्तम्, साम्प्रतं पिण्डादिप्रतिबद्धोपाश्रयविषये त्रीणि सूत्राणि वदति तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासप्रतिषेधसूत्रम् १, द्वितीयं ऋतुकालयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रम् २, तृतीयं चातुर्मासयोग्यपाश्रयनिवासविधिप्रतिपादकं सूत्रे ३ चेति तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासनिषेधसुत्रमाह- 'उवस्यस्स' इत्यादि ।
담임
सूत्रम् - उस्सस्स तो बगडाए पिंड वा लोयए वा खीरे वा दा वणीए वापि वा सेल्ले वा फाणि वा पुत्रे वा सक्कुलो वा सिहरिणी ना उक्तिताणि वा विक्खिाणि वा विकण्याणि वा विप्पण्णाणि वा तो कप्पद निर्मायाण वा दिवा महाि
छाया — उपाश्रयस्य अन्तर्वगडायां पिण्डको था लोचकं या क्षीरं वा दधि या नवनीतं at afts तेलं वा फाणितं वा अपूपो वा कुलो वा शिखरिणी वा दक्षि प्ामि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा नो कल्पते निर्मन्धानां था निर्मन्थीनां वा यथालस्वमपि वस्तुम् ॥ सु० ८ ॥
चूर्णी – 'उवस्सयस्स' इति । उपाश्रयस्य अन्तर्वगडा पिण्डको वा पिस्तावत् विशिष्टस्वादुरससंपादितः गोलाकारों मोदकादिपदार्थः, अथवा गुडनृतशर्करादिवस्तुना पिडितो हस्ते महणयोग्यः पदार्थः पिण्ड उच्यते, सपिण्डकः, लोचकं दुग्धादिविकृतिनिष्पन्नं भोग्यवस्तुजातम्, अथवा 'माचा' इति प्रसिद्धं खाद्यवस्तुजानं लोकं कथ्यते यस्य ग्रहणे इस्ती खरण्ट्येते तत् क्षीरं वा दुग्धम्, दधि वा, नवनीत प्रक्षणं 'मक्खन' इति प्रसिद्धम् सर्पिः- धूलं वा तेल वा फाणितं द्रवितगुरूपं गुडस्यपूर्वरूपं वा पूपः - अपूपः 'मालपुआ' पदवाच्यो वा शष्कुली 'पुडी' इति प्रसिद्धा शिखरिणी शर्करायुक्तदर्शिविकृतिरूपा शिखण्डपदवाच्या वा एतानि आशुष्करूपाणि भध्यागि यदि उक्षिप्तानि विक्षिप्तानि व्यतिकीर्णानि विप्रकर्णानि इतस्ततः प्रसूतानीत्यर्थः, एषां प्रत्येकपदानां पृथक् पृथग् व्याख्या] शालिंबीजसूत्रे गता ततोऽवसेया, तदा निर्मन्थानां वा निर्ग्रन्थीनां वा ऋतुभद्रकाले वा चातुर्मासे वा कस्मिश्चिदपिकाले यथान्दमपि क्षणमात्रमपि महस्तरेखा शोषणकालमात्रमपि तत्र वस्तुं न कल्पते । तत्र वासे गमनागमनेन वस्तुविनाशसंभवस्तेन तदधिपतेर्मनसि साधु प्रति दुर्भावो जायते, लोके साधोस्तद्गतपदार्थलोलुपता लक्ष्यते बालाकानसाधूनां तद्भक्षणाकाङ्क्षाऽपि संभवेत् इत्यादिदोषसंभवात्निर्मन्थनिर्मन्थोभिः क्षणमात्रमपि न तिछेदिति भावः || सू० ८ ॥
,
अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादकं द्वितीयं सूत्रमाह- 'अह पुण' इत्यादि । सूत्रम्-- अह पुण एवं जाणेज्जा - ( उवस्सयस्स अंतो बगडाए पिंडए बा० ) नो उता बा, जो दिखाई या नो विइकिष्णाई वा भो विष्पकिष्णाई या ( किन्तु रासि -