Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४५७ (A)
܀܀܀܀܀܀
www.kobatirth.org
अविरिक्तः अविभक्तीकृतः खलु भवति पिण्डः सागारिकपिण्डः । स एव विरेचितः पृथक्कृतो भवत्यपिण्डः, सागारिकपिण्डो न भवतीति भावः । यद्येवं तर्हि स ग्राह्यस्तत आहविरिक्तेऽपि ध्रुवा भद्रक-प्रान्तादिका दोषाः ॥ ३७२१ ॥ तस्मात् तत्रापि सागारिकसत्का असागारिकेण सह संस्तृतास्ताः खलु न कल्पन्ते, यास्तु असंस्तृताः सूतस्य [च] सूपकारस्य सम्बन्धितया जातास्ताः कल्पन्ते ॥ ३७२२ ॥
तदेवमोषधिसूत्रद्वयं भावितम् । अधुनाऽऽम्रफलसूत्रद्वयं भावयति
वल्ली वा रुक्खो वा, सागारियसंतिओ भएज परं ।
तेसि परिभोगकाले, समणाण तहिं कहं भणियं ? ॥ ३७२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
| ३७१८-३७२५ वल्लभी
वल्ली वा सागारिकसत्का वृक्षो वा सागारिकसम्बन्धी परं परस्यावग्रहं भजेत तत्र वक्षादीतेषां वल्ली-वृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितं किं कल्पते किं वा न कल्पते ? इति । एष गाथासङ्क्षेपार्थः ॥ ३७२३ ॥
नामवग्रहः
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्ष-वल्लीव्याख्यानमाह
For Private and Personal Use Only
१४५७ (A)

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315