Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-14
सूत्रम् नवम
उद्देशक: १४७५ (A)
उण्होदगे य थोवे, तिभागमद्धे तिभाग थोवे य। महुरगभिन्ना महुरग, एक्कक्कं सत्त दिवसाइं॥ ३७८२ ॥
उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्त दिवसान् कुर्यादिति गाथा |* पदयोजना। भावना त्वियम्-सप्तदिवसान् उष्णोदकेन ओदनं भुङ्क्ते। चशब्दाद् द्वितीयान् सप्त दिवसान् यूषमाण्डेन यापयेत् ॥ ३७८२ ।। एतदेवाहओयणं उसिणोदे णं, दिणे सत्त उ भुंजिउं । जूसमंडेण वा अने, दिणे जावेइ सत्त उ ॥ ३७८३ ॥
पाठसिद्धम्। थोवत्ति अन्यान् तृतीयान् सप्त दिवसान् उष्णोदके स्तोकं मधुरमुल्लणं ५ मिश्रयित्वा तेन सह भुङ्क्ते । तिभागे त्ति तदनन्तरमन्यान् सप्त दिवसान् मधुरस्योल्लणस्य त्रिभागं द्वौ भागावुष्णोदकस्य मीलयित्वा तेन सह भुङ्क्ते । अद्धे इति ततः परमन्यान्
|१४७५ (A)
गाथा ३७७८-३७८४
मोकाप्रतिमायां भोजनादिविधिः
For Private and Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315