Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् नवम उद्देशक: १४७५ (A) उण्होदगे य थोवे, तिभागमद्धे तिभाग थोवे य। महुरगभिन्ना महुरग, एक्कक्कं सत्त दिवसाइं॥ ३७८२ ॥ उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्त दिवसान् कुर्यादिति गाथा |* पदयोजना। भावना त्वियम्-सप्तदिवसान् उष्णोदकेन ओदनं भुङ्क्ते। चशब्दाद् द्वितीयान् सप्त दिवसान् यूषमाण्डेन यापयेत् ॥ ३७८२ ।। एतदेवाहओयणं उसिणोदे णं, दिणे सत्त उ भुंजिउं । जूसमंडेण वा अने, दिणे जावेइ सत्त उ ॥ ३७८३ ॥ पाठसिद्धम्। थोवत्ति अन्यान् तृतीयान् सप्त दिवसान् उष्णोदके स्तोकं मधुरमुल्लणं ५ मिश्रयित्वा तेन सह भुङ्क्ते । तिभागे त्ति तदनन्तरमन्यान् सप्त दिवसान् मधुरस्योल्लणस्य त्रिभागं द्वौ भागावुष्णोदकस्य मीलयित्वा तेन सह भुङ्क्ते । अद्धे इति ततः परमन्यान् |१४७५ (A) गाथा ३७७८-३७८४ मोकाप्रतिमायां भोजनादिविधिः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315