Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४७७ (B)
www.kobatirth.org
स साहियपतिण्णो उ, नीरोगो दुहतो बली ।
मियं गेहे सुद्धुंछं, सुत्तस्सेस समुप्पया ॥ ३७८९॥
Acharya Shri Kailassagarsuri Gyanmandir
'सः' मोकप्रतिमासाधकः साधितप्रतिज्ञो नीरोगः द्विधातः धृत्या संहनेन च बली मितं दत्तिसङ्ख्यया भिक्षासङ्ख्यया च परिमितं शुद्धमुञ्छं गृह्णाति । ततो दत्तिपरिमाणप्रतिपादनार्थम् अन्यस्य सूत्रद्वयस्य समुत्पादः प्रवृत्तिः । गाथायां स्त्रीत्वं प्राकृतत्वात् । एष सूत्रसम्बन्धः ॥
३७८९ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
सङ्ख्या परिमाणं दत्तिकायाः, सूत्रे पुंस्त्वमार्षत्वात्, यावद् यावत् कश्चिदन्तः पतद्ग्रहे उवइत्ता अवनम्य दद्यात् तत्र तावत्यो दत्तय इति वक्तव्यं स्यात् । किमुक्तं भवति ? एकस्यामपि भिक्षायामुत्पाटितायां यावतो वारान् विच्छिद्य विच्छिद्य ददाति तावत्यस्तत्र दत्तय इति, तत्र से तस्य साधोः कश्चित् छब्बकेन वंशदलमयेन दूष्येण वा वस्त्रेण वालकेन वा गो-महिष्यादिवालकृतेन गालनादिना अन्तः पतद्ग्रहे अवनम्य दद्यात् सर्वाऽपि णमिति
For Private and Personal Use Only
सूत्र ४३-४४
गाथा |३७८५-३७८९ दत्तिस्वरूपादिः
१४७७ (B)

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315