SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४७७ (B) www.kobatirth.org स साहियपतिण्णो उ, नीरोगो दुहतो बली । मियं गेहे सुद्धुंछं, सुत्तस्सेस समुप्पया ॥ ३७८९॥ Acharya Shri Kailassagarsuri Gyanmandir 'सः' मोकप्रतिमासाधकः साधितप्रतिज्ञो नीरोगः द्विधातः धृत्या संहनेन च बली मितं दत्तिसङ्ख्यया भिक्षासङ्ख्यया च परिमितं शुद्धमुञ्छं गृह्णाति । ततो दत्तिपरिमाणप्रतिपादनार्थम् अन्यस्य सूत्रद्वयस्य समुत्पादः प्रवृत्तिः । गाथायां स्त्रीत्वं प्राकृतत्वात् । एष सूत्रसम्बन्धः ॥ ३७८९ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या सङ्ख्या परिमाणं दत्तिकायाः, सूत्रे पुंस्त्वमार्षत्वात्, यावद् यावत् कश्चिदन्तः पतद्ग्रहे उवइत्ता अवनम्य दद्यात् तत्र तावत्यो दत्तय इति वक्तव्यं स्यात् । किमुक्तं भवति ? एकस्यामपि भिक्षायामुत्पाटितायां यावतो वारान् विच्छिद्य विच्छिद्य ददाति तावत्यस्तत्र दत्तय इति, तत्र से तस्य साधोः कश्चित् छब्बकेन वंशदलमयेन दूष्येण वा वस्त्रेण वालकेन वा गो-महिष्यादिवालकृतेन गालनादिना अन्तः पतद्ग्रहे अवनम्य दद्यात् सर्वाऽपि णमिति For Private and Personal Use Only सूत्र ४३-४४ गाथा |३७८५-३७८९ दत्तिस्वरूपादिः १४७७ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy