Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
ददामीति व्यवसितः, ततस्तैरपि शेषकैः स भण्यते-प्रत्येकं प्रत्येकमस्मदीयमध्यादपि साधवे भिक्षां देहि, ततस्तेन परिवेषकेण सर्वेषां सत्काद् गृहीत्वा एकत्र सम्मील्याऽव्यवच्छिन्नं दत्तम्,
एवमनेका भिक्षा एका दत्तिरित्युपपद्यते ३। चतुर्थो भङ्गोऽप्येवमेव, नवरम् व्यवच्छिन्नं दानमिति ॥ नवम
अत्र दत्तिष्वेकानेकदायकभिक्षाभेदतोऽष्टौ भङ्गाः तानुपदिदर्शयिषुः प्रथमत एकानेकदायकउद्देशकः भिक्षाविषयां चतुर्भङ्गीमाह१४७९ (AM
एमेव एगणेगे, दायग-भिक्खासु होइ चउभंगो । एगो एगं देती१,एगो गाउ२ णेग एगं च३ । णेगा य अणेगातो४, पाणीसु पडिग्गहधरेसु ॥ ३७९३ ॥
एवमेव अनेनैव प्रकारेण एकस्मिन्नेकस्मिंश्च दायके एकानेकभिक्षासु च चतुर्भङ्गी : भवति। गाथायां पुंस्त्वं प्राकृतत्वात् । तामेव चतुर्भङ्गीमाह- एको दायक एकां भिक्षां ददाति१ दायकभङ्गाः एकोऽनेका:२ अनेके एकाम्३ अनेके अनेका:४ । एते चत्वारो भङ्गाः पाणिषु पाणिभोजिषु
|१४७९ (A) १. षड्चरणोऽयं छन्दः इति ला. टिप्पणे ॥
गाथा ३७९०-३७९५
दत्तिभिक्षा
For Private and Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315