Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् ददामीति व्यवसितः, ततस्तैरपि शेषकैः स भण्यते-प्रत्येकं प्रत्येकमस्मदीयमध्यादपि साधवे भिक्षां देहि, ततस्तेन परिवेषकेण सर्वेषां सत्काद् गृहीत्वा एकत्र सम्मील्याऽव्यवच्छिन्नं दत्तम्, एवमनेका भिक्षा एका दत्तिरित्युपपद्यते ३। चतुर्थो भङ्गोऽप्येवमेव, नवरम् व्यवच्छिन्नं दानमिति ॥ नवम अत्र दत्तिष्वेकानेकदायकभिक्षाभेदतोऽष्टौ भङ्गाः तानुपदिदर्शयिषुः प्रथमत एकानेकदायकउद्देशकः भिक्षाविषयां चतुर्भङ्गीमाह१४७९ (AM एमेव एगणेगे, दायग-भिक्खासु होइ चउभंगो । एगो एगं देती१,एगो गाउ२ णेग एगं च३ । णेगा य अणेगातो४, पाणीसु पडिग्गहधरेसु ॥ ३७९३ ॥ एवमेव अनेनैव प्रकारेण एकस्मिन्नेकस्मिंश्च दायके एकानेकभिक्षासु च चतुर्भङ्गी : भवति। गाथायां पुंस्त्वं प्राकृतत्वात् । तामेव चतुर्भङ्गीमाह- एको दायक एकां भिक्षां ददाति१ दायकभङ्गाः एकोऽनेका:२ अनेके एकाम्३ अनेके अनेका:४ । एते चत्वारो भङ्गाः पाणिषु पाणिभोजिषु |१४७९ (A) १. षड्चरणोऽयं छन्दः इति ला. टिप्पणे ॥ गाथा ३७९०-३७९५ दत्तिभिक्षा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315