Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् नवम उद्देशकः १४८४ (A) तदेवं 'जं च ओगिण्हति' इति व्याख्यातम् । सम्प्रति "जं च साहारियं" इति व्याख्यानाय यत् "साहरिये'"ति गाथाशकलमुक्तं तद् भावयति अह साहीरमाणं तु, वड्डेउं जो उ दावए। दलेज अचलितो तत्तो, छट्ठा एसा वि एसणा ॥ ३८०८॥ अथ वर्द्धयितुं परिवेषयितुं संहियमाणं यो दापयेत्, तस्य वचनतः स परिवेषकस्तस्मात् । स्थानाद् मनागप्यचलितो दद्यात्, एतत् संहियमाणमुच्यते। एषाऽपि षष्ठी एषणा द्रष्टव्या। "जं च आसगंसि पक्खिवइ" इत्यस्य व्याख्यानमाह भुत्तसेसं तु जं भूयो, छुभंती पिठरे दए । संवद्धती व अन्नस्स, आसगम्मि पकासए॥ ३८०९॥ गाथा प्रह्लादननिमित्तं कलिञ्जादिभाजने विशाले उत्ताने च क्षिप्तम् ततो भोक्तुमुपविष्टानां दत्त्वा ३८०२-३८०७ यद् भुक्तशेषं तद् भूयः पिठरे क्षिपन्ती साधवे दद्यात्। यदि वा अन्यस्य भाजने प्रकाशके अवगृहित स्वरूपम् प्रकाशे आस्यके तस्य मुखे संवर्द्धयन्ती परिवेषयन्ती दद्यात् ॥ ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां नवम उद्देशकः समाप्तः॥छ॥ १४८४ (A) नवमे उद्देशके ग्रन्थाग्रं ८०९ ॥ छ । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315