Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् नवम उद्देशकः १४८३ (A) साहीरमाणं गहियं, दिजंतं जं च होति पायोग्गं । पक्खेवए दुगंछा, आदेसो कुडमुहादीसु॥ ३८०५ ॥ इह अनानुपूर्व्या ग्रहणं बन्धानुलोमतः, तत एवं द्रष्टव्यम्-गृहीतं नाम यद् दीयमानं यच्च . भवति प्रायोग्यं १ संहतं नाम संहियमाणम् २ आस्ये प्रक्षिप्यमाणं प्रतीतम् ३ । अत्राह"ननु जं च आसगंसि पक्खिवइ" इत्यस्यायमर्थ:- यद् आस्यके मुखे प्रक्षिपति, तच्चोच्छिष्टमिति लोके जुगुप्सा, ततः कथं तद् गृह्यते? सूरिराह आदेसो कुडमुहादीसु कुट:-घटः तस्य यद् मुखं तदादिषु आदिशब्दात् पिठरमुखादिपरिग्रहः, तत्र आदेश: व्याख्यानम् २। किमुक्तं भवति? पिठरमुखादीन्यधिकृत्य "जं च आसगंसि पक्खिवति" इति सूत्रं व्याख्येयम्, अतो न कश्चिद् दोषः ॥ ३८५०॥ अथोपहतसूत्रस्यावगृहीतसूत्रस्य च परस्परं कः प्रतिविशेषः? तत आहउग्गहियम्मि विसेसो, पंचमपिंडेसणातो छट्ठीए । तं पि य हु अलेवकडं, नियमा पुव्बुद्धडं चेव॥ ३८०६॥ सूत्र ४६ गाथा ३८०२-३८०७ अवगृहितस्वरूपम् १४८३ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315