Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् नवम उद्देशकः संहृतमिति। एष सूत्राक्षरसंस्कारः। सम्प्रति भाष्यविस्तरः पग्गहियं१ साहरियंर, पक्खिप्पंतं च आसए तह य३। तिविहेयं दुविहं पुण, पग्गहियं१ चेव साहरियं२ ॥ ३८०३ ॥ यत् प्रगृहीतं १ यच्च संहृतं २ यच्चाऽऽस्ये प्रक्षिप्यमाणम् ३, एतम् त्रिविधमवगृहीतम्। १४८२ (B) | */ द्विविधं पुनरवगृहीतमादेशान्तरेणेदम्-प्रगृहीतं१ संहतं२ च॥ ३८०३॥ अथाऽऽदेशस्य किं लक्षणम्? अत आहबहुसुतमाइण्णं न य, बाहियमण्णेहि जुगपहाणेहिं। गाथा आदेसो सो उ भवे, अहवा वि नयंतरविकप्पो॥ ३८०४ ॥ ३८०२-३८०७ अवगृहितयद् बहुश्रुतैराचीर्णम्, न चान्यैयुर्गप्रधानैर्बाधितं स भवति नाम आदेशः। अथवा : स्वरूपम् नयान्तरविकल्प आदेशः । तद्वशात् सूत्रमेवमुपन्यस्तमिति ॥ ३८०४॥ १४८२ (B) साम्प्रतमवगृहीतादिपदव्याख्यानार्थमाह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315