Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
|| आसगंसि पक्खिवति ३। एगे पुण एवमाहंसु, दुविहे ओग्गहिए पण्णत्ते, तं जहा- १. |
जं च ओगिण्हइ, २. जं च आसगंसि पक्खिवति ॥ ४६॥ व्यवहारसूत्रम्
अस्य सम्बन्धमाहनवम उद्देशकः
पगया अभिग्गहा खलु, शुद्धयरा ते य जोगवुड्डीए। १४८२ (A) TRI इति उवहडसुत्तातो, तिविहं दुविहं व पग्गहियं॥ ३८०२॥
प्रकृताः खल्वनन्तरसूत्रे शुद्धोपहृतादिष्वभिग्रहाः। ते चाभिग्रहाः शुद्धतरा भवन्ति | योगवृद्धया उत्तरोत्तरयोगवृद्धिकरणेन । इति अस्मात् कारणादुपहृतसूत्रादनन्तरं त्रिविधं द्विविधं | वा प्रगृहीतमुक्तम् ॥ ३८०२ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
त्रिविधमवगृहीतं प्रज्ञप्तम् यदवगृह्णाति १ यच्च संहरति २ यच्च आस्यके प्रक्षिपति | ३, एके एवमाहुः। एके पुनरेवमाहुः- द्विविधमवगृहीतं प्रज्ञप्तम् यदवगृह्णाति यच्च १. टीकानुसारमत्र- साहरइ- पाठः सम्भाव्यते॥
सूत्र ४६
गाथा ३८०२-३८०७ अवगृहितस्वरूपम्
܀܀܀܀܀܀
|१४८२ (A)
For Private and Personal Use Only

Page Navigation
1 ... 308 309 310 311 312 313 314 315