Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देश : १४८१ (A) www.kobatirth.org संसृष्टोपहृतं २, फलितोपहृतं ३ च । एकैकमुपहतं पुनस्त्रिविधम्- यदवगृह्णाति १ यच्च संहरति २ यच्चाऽऽस्ये प्रक्षिपति ३ । एतदनन्तरसूत्रे वक्ष्यते । अत्रैककसंयोगे त्रयो भङ्गाः, तद्यथाशुद्धोपहतं वा गृह्णाति १ फलितोपहतं वा गृह्णाति २ संसृष्टोपहतं वा गृह्णाति ३ । द्विकसंयोगेऽपि त्रयः, तद्यथा Acharya Shri Kailassagarsuri Gyanmandir शुद्धोपहृतं फलितोपहृतं च १ शुद्धोपहृतं संसृष्टोपहृतं च २ फलितोपहृतं संसृष्टोपहृतं च ३। त्रिकसंयोगे एकः-शुद्धोपहृतं संसृष्टोपहृतं फलितोपहृतं च गृह्णाति १ । सर्वसङ्ख्यया सप्तभङ्गाः। एतेषामेकतरमभिगृह्णात्यभिग्रही ॥ ३७९८ ॥ सम्प्रति शुद्धादिपदानामर्थमाचष्टे शुद्धं तु अलेवकडं, अहवण सुद्धोदणो भवे सुद्धं । संसद्वं आदत्तं, लेवाडमलेवडं चेव ॥ ३७९९ ॥ फलियं पणयादी, वंजणभक्खेहिं वा विरइयं तु । भोत्तुमणस्सोपहियं, पंचमपिंडेसणा एसा ॥ ३८०० ॥ For Private and Personal Use Only ܀܀܀܀܀܀܀܀ सूत्र ४५ गाथा | ३७९६- ३८०१ उपहृत स्वरूपादिः १४८१ (A)

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315