________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देश :
१४८१ (A)
www.kobatirth.org
संसृष्टोपहृतं २, फलितोपहृतं ३ च । एकैकमुपहतं पुनस्त्रिविधम्- यदवगृह्णाति १ यच्च संहरति २ यच्चाऽऽस्ये प्रक्षिपति ३ । एतदनन्तरसूत्रे वक्ष्यते । अत्रैककसंयोगे त्रयो भङ्गाः, तद्यथाशुद्धोपहतं वा गृह्णाति १ फलितोपहतं वा गृह्णाति २ संसृष्टोपहतं वा गृह्णाति ३ । द्विकसंयोगेऽपि त्रयः, तद्यथा
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धोपहृतं फलितोपहृतं च १ शुद्धोपहृतं संसृष्टोपहृतं च २ फलितोपहृतं संसृष्टोपहृतं च ३। त्रिकसंयोगे एकः-शुद्धोपहृतं संसृष्टोपहृतं फलितोपहृतं च गृह्णाति १ । सर्वसङ्ख्यया सप्तभङ्गाः। एतेषामेकतरमभिगृह्णात्यभिग्रही ॥ ३७९८ ॥
सम्प्रति शुद्धादिपदानामर्थमाचष्टे
शुद्धं तु अलेवकडं, अहवण सुद्धोदणो भवे सुद्धं । संसद्वं आदत्तं, लेवाडमलेवडं चेव ॥ ३७९९ ॥ फलियं पणयादी, वंजणभक्खेहिं वा विरइयं तु । भोत्तुमणस्सोपहियं, पंचमपिंडेसणा एसा ॥ ३८०० ॥
For Private and Personal Use Only
܀܀܀܀܀܀܀܀
सूत्र ४५
गाथा
| ३७९६- ३८०१ उपहृत
स्वरूपादिः
१४८१ (A)