Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम
उद्देशकः १४८० (A)
अनेके दायका एकां भिक्षामेकवारमव्यवच्छेदेन ददति५ । अनेके दायका एकां भिक्षामनेकशो वारान् विच्छिद्य विच्छिद्य ददति६ । अनेके दायका अनेका भिक्षा एकत्र सम्पिण्ड्य एकवारं ददति७। अनेके दायका अनेका भिक्षा विच्छिद्य विच्छिद्य बहून् वारान् ददति८ ॥ ३७९५ ॥
पाणिपडिग्गहियस्स वि, एसेव कमो भवे निरवसेसो । गणवासे निरवेक्खो, सो पुण सपडिग्गहो भइतो ॥ ३७९६ ॥
पाणिपतद्ग्रहिकस्यापि एष एव अनन्तरोदितः क्रमो भवति निरवशेषो ज्ञातव्यः । स च पाणिपतद्ग्रहभोजी गणवासे निरपेक्षः, स पुनः सपतद्ग्रहः भजितः, विकल्पितः कदाचिद् भवति कदाचिन्नेति ततस्तस्य पाणिपतद्ग्रहभजिता॥ ३७९६ ॥
सूत्रम्- तिविहे उवहडे पण्णत्ते, तं जहा- सुद्धोवहडे १, फलिहोवहडे २, संसट्ठोवहडे३ ॥ ४५ ॥
'तिविहोवहडे पन्नत्ते, तं जहा,' इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाह
सूत्र ४५
गाथा ३७९६-३८०१
उपहृतस्वरूपादिः
१४८० (A)
For Private and Personal Use Only

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315