Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
नवम उद्देशकः
१४८० (B)
܀܀܀
www.kobatirth.org
दोण्गतरे पाते, गेहति उ अभिग्गही तिहोवहडं ।
दुविहं गविहं वा, अभिहडसुत्तस्स संबंधो ॥ ३७९७ ॥
अनन्तरसूत्रद्वये पतद्ग्रहधारी पाणिपतद्ग्रहिकश्चोक्तः । तयोश्च पाणिपतद्ग्रहयोरन्यतरस्मिन् पात्रे अभिगृह्णातीत्याभिग्रहिक: अभिग्रही गृह्णाति । उपहृतमपि त्रिविधं द्विविधमेकविधं वा । प्रस्तावादत्रोपहृतसूत्ररूपोपक्षेपः । एषोऽभ्याहृतसूत्रस्य सम्बन्धः ॥ ३७९७ ॥
सूत्राक्षरसंस्कारस्त्वेवम्—
त्रिविधमुपहृतं प्रज्ञप्तम्। तद्यथा शुद्धोपहृतं फलितोपहृतं संसृष्टोपहृतं च ॥ अमीषां पदानां व्याख्यानं भाष्यकृत् करिष्यति । अधुना भाष्यप्रपञ्चः -
Acharya Shri Kailassagarsuri Gyanmandir
सुद्धे१संसद्वेश्या, फलितोवहडे३य तिविहमेक्वेक्कं । तिनेग दुगा तिन्नि उ, तिगसंजोगो भवे एक्को ॥ ३७९८॥
उपहृतशब्दः प्रत्येकमभिसम्बध्यते । त्रिविधमुपहृतं सूत्रेऽभिहितम्। तद्यथा - शुद्धोपहृतं १,
For Private and Personal Use Only
****
सूत्र ४५ गाथा
| ३७९६- ३८०१
उपहृतस्वरूपादिः
१४८० (B)

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315