Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 307
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४८० (B) ܀܀܀ www.kobatirth.org दोण्गतरे पाते, गेहति उ अभिग्गही तिहोवहडं । दुविहं गविहं वा, अभिहडसुत्तस्स संबंधो ॥ ३७९७ ॥ अनन्तरसूत्रद्वये पतद्ग्रहधारी पाणिपतद्ग्रहिकश्चोक्तः । तयोश्च पाणिपतद्ग्रहयोरन्यतरस्मिन् पात्रे अभिगृह्णातीत्याभिग्रहिक: अभिग्रही गृह्णाति । उपहृतमपि त्रिविधं द्विविधमेकविधं वा । प्रस्तावादत्रोपहृतसूत्ररूपोपक्षेपः । एषोऽभ्याहृतसूत्रस्य सम्बन्धः ॥ ३७९७ ॥ सूत्राक्षरसंस्कारस्त्वेवम्— त्रिविधमुपहृतं प्रज्ञप्तम्। तद्यथा शुद्धोपहृतं फलितोपहृतं संसृष्टोपहृतं च ॥ अमीषां पदानां व्याख्यानं भाष्यकृत् करिष्यति । अधुना भाष्यप्रपञ्चः - Acharya Shri Kailassagarsuri Gyanmandir सुद्धे१संसद्वेश्या, फलितोवहडे३य तिविहमेक्वेक्कं । तिनेग दुगा तिन्नि उ, तिगसंजोगो भवे एक्को ॥ ३७९८॥ उपहृतशब्दः प्रत्येकमभिसम्बध्यते । त्रिविधमुपहृतं सूत्रेऽभिहितम्। तद्यथा - शुद्धोपहृतं १, For Private and Personal Use Only **** सूत्र ४५ गाथा | ३७९६- ३८०१ उपहृतस्वरूपादिः १४८० (B)

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315