Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहार सूत्रम् नवम उद्देशकः १४७८ (B) + अव्यवच्छिन्ननिपाता तु दत्तिर्भवति। इतरा भिक्षा च भवति । भिक्षा दत्तिषु च एकानेकासु विषये चत्वारो विकल्पाः ॥ ३७९१ ॥ तानेवाहएगा भिक्खा एगदत्ती१, एगा भिक्खा अणेगदत्तीतो २। णेगातो वि य एगा ३, णेगातो चेव णेगातो ४ ॥ ३७९२॥ एका भिक्षा एका दत्तिरिति प्रथमो विकल्पः १। एका भिक्षा अनेका दत्तय इति । द्वितीय:२ । अनेका भिक्षा एका दत्तिरिति तृतीयः ३। अनेका भिक्षा अनेका दत्तय इति चतुर्थः ४। तत्र प्रथमभङ्ग एवम्-दायकेन अव्यवच्छिन्ना भिक्षा दत्ता सा एका भिक्षा एका च दत्तिः१ । द्वितीयभङ्गे सैवैका भिक्षा व्यवच्छिद्य व्यवच्छिद्य दत्ता २ । तृतीयभङ्गे सूत्रमिदम्"तत्थ से बहवो भुंजमाणा इत्यादि जाव सा एगा दत्ती वत्तव्वं सिया"। अस्येयं भावना केचित् पथिकाः कर्मकरा वा एकत्रावकाशे पृथक् पृथग् उपस्कृत्य भुञ्जते, तेषामेक: परिवेषकः, साधुना च तत्र भिक्षार्थमागत्य धर्मलाभः समुद्रुष्टः, ततः स परिवेषक आत्मीयाद् गाथा ܀܀܀܀܀܀܀܀ ३७९०-३७९५ दत्तिभिक्षादायकभङ्गाः |१४७८ (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315