Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः
१४७४ (B)
देवो महड्डितो वा वि, रोगातोऽहव मुच्चई । जायई कणगवण्णो उ, आगते य इमो विही॥ ३७८१॥
सा क्षुल्लिका मोकप्रतिमा चतुर्विकल्पा चतुराश्रिता भवति। तद्यथा-द्रव्ये१ क्षेत्रेर काले३ भावे४ च । तत्र द्रव्ये भवति मोकमापातव्यम् १ । क्षेत्रे ग्रामादीनां बहिः २। काले दिवा || रात्रौ वा ३ । भावे तद् मोकं स्वाभाविकमितरद्वा । तत्र स्वाभाविकमापिबति, इतरत् त्यजति ४। अस्यां च प्रतिमायां सिद्धायां कश्चित् कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति। | | ३७७९ ॥ ३७८० ॥ यदि वा देवो महर्द्धिकः । अथवा कालकरणाभावे रोगाद् विमुच्यते, शरीरेण || भोजनादि
विधिः कनकवर्णो जायते। पालितायां प्रतिमायामुपागतस्य अयं वक्ष्यमाणो विधिः ॥ ३७८१॥ ४
१४७४ (B) तमेवाह
गाथा ३७७८-३७८४
मोकाप्रतिमायां
܀܀܀܀܀
For Private and Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315