Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् नवम
उद्देशकः १४७३ (B)
गृहीताः, चिक्कणा: सस्निग्धा उच्यन्ते। ते उभयेपि शिथिले देहे क्षपणेनोष्णेन चाभितापिताः सन्तः पतन्ति ॥ ३७७५ ॥ पमेहकणियातो वा, सरक्खं पाहु सूरयो। सो उ दोसकरो वुत्तो, तं च कजं न साहए ॥ ३७७६ ॥
प्रमेहकणिकाः सरजस्कं पदैकदेशे पदसमुदायोपचारत् सरजस्काधिराजं प्राहुः सूरयः। * स च सरजस्काधिराज आपीयमानो दोषकर उक्तः, तच्च कार्यं रोगविमुक्तिलक्षणं न साधयति, ततः सोऽपि न पीयते ॥ ३७७६ ॥ बहुगी होइ मत्ताउ, आइल्लेसु दिणेसु उ ।
३७७०-३७७७ कमेण हायमाणी उ, अंतिमे होइ वा न वा ॥ ३७७७॥
| मोकप्रतिमा
विधिः आदिमेषु दिनेषु कायिकी मात्रातो बह्वीभवति। ततः क्रमेण हीयमाना अन्तिमे दिने |
|१४७३ (B)
गाथा
१. मत्ताओ - ला. ॥
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315