Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-14
सूत्रम्
नवम उद्देशकः
१४७५ (B)
सप्तदिवसानर्द्धमुष्णोदकस्यार्द्ध मधुरोल्लणस्य मिश्रयित्वा तेन सह कूरं भुङ्क्ते। तिभाग त्ति तदनन्तरमन्यान् सप्तदिवसान् त्रिभागमुष्णोदकस्य द्वौ भागौ मधुरोल्लणस्य मिश्रयित्वा तेन सह भुङ्क्ते “थोवे य" त्ति ततः परमन्यान् सप्त दिवसान् मधुरोल्लणे स्तोकमुष्णोदकं प्रक्षिप्य तेन सह भुङ्क्ते। एवं पञ्च सप्तकान् मधुरकभिन्नान् स्तोकोदनान् मधुरकसहितान् भुङ्क्ते ॥ ३७८३॥
एतदेवाहमधुरोल्लणेण थोवेण, मीसे तइयसत्तए।
गाथा तिभागद्धजुयं चेव, तिभागे थेवमिस्सियं ॥ ३७८४॥
३७७८-३७८४ पूर्वव्याख्यानानुसारेणेयं गाथा स्वयं भावनीया, अधिकार्थाभावात्। तदनन्तरमन्यान् मधुरकेण || मोका
प्रतिमायां उल्लणेन सह, उपलक्षणमेतत् अन्यैर्वा यूषप्रकारैस्सह भक्तं भुङ्क्ते। ततः परमन्यान् सप्त सप्तकान् |
भोजनादियानि तस्य व्याधेरविरुद्धनि तैर्दध्यादिभिः सह भावयित्वा भुङ्क्ते। तदनन्तरं सर्वप्रचारी भवति विधिः ॥ ३७८४॥
|१४७५ (B) एतदेवाह
.
For Private and Personal Use Only

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315