Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४७२ (B)| कृत्वा व्युत्सृजत्यापिबति च ॥ ३७७१ ॥ सम्प्रति कल्पादिग्रहणे प्रयोजनमाहपाउणइ तं पवाए, तत्थ निरोहेण जिज्जए दोसो सिण्हाइपरित्ताणं, व कुणति अत्तुण्हवाते वा ॥ ३७७२॥ तं कल्पं प्रवाते प्रावृणोति । तत्र च प्रावरणे कृते वातनिरोधेन यः प्रवाते वातसम्पर्केणाऽऽपादितो दोषः स जीयते। यदि वा स कल्प: सिण्हादिपरित्ताणं श्लक्ष्णादिसचित्तरज:परित्राणं करोति। अथवा अत्युष्णे वाते वाति स प्राव्रियते ॥ ३७७२ ॥ मोकमापिबेदित्युक्तम् । तत्र मोकस्वरूपमाहसाभावियं च मोयं, जाणइ जं चावि होइ विवरीयं। पाण-बीय-सणिद्ध-सरक्खाधिरायकलियं न पिएज्जा ॥ ३७७३॥ स प्रतिमाप्रतिपन्नो यद् मोकं स्वाभाविकम्, यच्च भवति विपरीतं तत् सर्वं जानाति। तत्र स्वाभाविकमापिबति, इतरद् विपरीतं प्राणसंसक्तं बीजसम्मिश्रं सस्निग्धं सरजस्काधि गाथा ३७७०-३७७७ मोकप्रतिमा विधिः |१४७२ (B) १. कलियं - ला. नास्ति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315