________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
नवम उद्देशकः
१४७२ (B)|
कृत्वा व्युत्सृजत्यापिबति च ॥ ३७७१ ॥
सम्प्रति कल्पादिग्रहणे प्रयोजनमाहपाउणइ तं पवाए, तत्थ निरोहेण जिज्जए दोसो सिण्हाइपरित्ताणं, व कुणति अत्तुण्हवाते वा ॥ ३७७२॥
तं कल्पं प्रवाते प्रावृणोति । तत्र च प्रावरणे कृते वातनिरोधेन यः प्रवाते वातसम्पर्केणाऽऽपादितो दोषः स जीयते। यदि वा स कल्प: सिण्हादिपरित्ताणं श्लक्ष्णादिसचित्तरज:परित्राणं करोति। अथवा अत्युष्णे वाते वाति स प्राव्रियते ॥ ३७७२ ॥
मोकमापिबेदित्युक्तम् । तत्र मोकस्वरूपमाहसाभावियं च मोयं, जाणइ जं चावि होइ विवरीयं। पाण-बीय-सणिद्ध-सरक्खाधिरायकलियं न पिएज्जा ॥ ३७७३॥
स प्रतिमाप्रतिपन्नो यद् मोकं स्वाभाविकम्, यच्च भवति विपरीतं तत् सर्वं जानाति। तत्र स्वाभाविकमापिबति, इतरद् विपरीतं प्राणसंसक्तं बीजसम्मिश्रं सस्निग्धं सरजस्काधि
गाथा ३७७०-३७७७
मोकप्रतिमा
विधिः
|१४७२ (B)
१. कलियं - ला. नास्ति ।
For Private and Personal Use Only