SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्यवहार सूत्रम् नवम उद्देशकः १४७३ (A) राजकलितं न पिबति ॥ ३७७३ ॥ तत्र प्राणसंसक्तं कथयतिकिमिकुटे सिया पाणा, ते य उण्हाभिताविया। मोएण सद्धमेज, बहु निसिरे ते उ छाहिए॥ ३७७४ ॥ कृमिसङ्कलं कोष्ठम्-उदरं कृमिकोष्ठम्। कृमिकोष्ठे स्युः प्राणाः कृमिरूपाः ते चोष्णेनाभितापिताः सन्त: मोकेन कायिक्या सार्द्धमागच्छेयुः, ततस्तान् छायायां निसृजेत् ॥ ३७७४॥ बीजादिप्रतिपादनार्थमाहबीयं तु पोग्गला सुक्का, ससणिद्धा उ चिक्कणा । पडंति सिथिले देहे, खमणुण्हाभिताविया ॥ ३७७५ ॥ बीजं नाम शौक्राः पुद्गलाः। ते च द्विधा चिक्कणा अचिक्कणाश्च। तत्राऽचिक्कणा बीजग्रहणेन गाथा ३७७०-३७७७ | मोकप्रतिमा विधिः |१४७३ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy