SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४७२ (A) ܀܀܀܀ www.kobatirth.org सम्प्रति विषमपदव्याख्यानमाह एगदुमो होइ वणं, इगजातीया य जे जहिं रुक्खा । विवरीयं तु विदुग्गं, एसेव य पव्वए वि गमो ॥ ३७७० ॥ एक द्रुमः एकजातीया ये वृक्षास्ते यत्र विद्यन्ते तद् भवति वनम्, विपरीतं नानाजातीयद्रुमरूपं [वनं] विदुर्गम् । एष एव गमः पर्वतेऽपि द्रष्टव्यः एकः पर्वतः पर्वतः, नानारूपपर्वतसङ्घातः पर्वतविदुर्गम् ॥ ३७७०॥ सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाह निसिज्जं चोलपट्टं, कप्पं घेत्तूण मत्तगं चेव । एते पडिवज्जइ, काऊण दिसाण चाऽऽलोयं ॥ ३७७१ ॥ Acharya Shri Kailassagarsuri Gyanmandir निषद्यां सोत्तरां चोलपट्टं कल्पं मात्रकं च कायिकीमात्रकं च गृहीत्वा ग्रामादेर्बहिर्विनिर्गच्छति, विनिर्गत्यैकान्ते प्रतिमां प्रतिपद्यते, तत्र कायिकीसमागमे तां मात्रके व्युत्सृज्यानापा असंलोके दिशां चाऽऽलोकं कृत्वा आपिबति । यद्यपि स सातिशयोऽतिशयज्ञानेनैव जानाति सागारिकोऽस्ति न वा? इति, तथापि सामाचारी पालिता भवतु इति कृत्वा दिशामालोकं For Private and Personal Use Only गाथा ३७७०-३७७७ मोकप्रतिमाविधि: १४७२ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy