Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . . व्यवहारसूत्रम् नवम उद्देशकः १४७१ (B) आगच्छति नाऽऽपातव्यम्, अप्राणे मात्रके आगच्छति आपातव्यम् एवं सबीजे मात्रके | नापाताव्यम्, अबीजे मात्रके पातव्यं, सस्निग्धे मात्रके नापातव्यम्, अस्निग्धे मात्रके | आपातव्यं, सरजस्के मात्रके नापातव्यम् अरजस्के पातव्यम्, यावन् यावान् मोक आगच्छति तावान् तावान् सर्वः आपातव्यः, तद्यथा अल्पो वा बहुर्वा एवं खलु एषा : क्षुल्लिका मोकप्रतिमा यथासूत्रं यावत् आज्ञया अनुपाल्य भवति॥] एवं महत्या अपि मोकप्रतिमायाः सूत्रं वाच्यम्। विशेषोऽपि पाठसिद्ध एव ॥ सम्प्रति भाष्यप्रपञ्चः । तत्र मोकप्रतिमाशब्दार्थमाहसव्वातो पडिमातो, साधुं मोयंति पावकम्मेहिं । सूत्र ४१-४२ एएण मोयपडिमा, अहिगारो इहं तु मोएणं ॥ ३७६९॥ ४३७६८-३७६९ मोचयति पापकर्मभ्यः साधुमिति मोका, उद्गादित्वादच्यपि कत्वम्, सा चासौ प्रतिमा | मोकप्रतिमा स्वरूपम् च मोकप्रतिमा । एतेनान्वर्थेन सर्वा अपि प्रतिमाः साधुं पापकर्मभ्यो मोचयन्तीति कृत्वा | मोकप्रतिमाः प्राप्नुवन्ति, ततो विशेषप्रतिपादनार्थमाह- इह अधिकारः प्रयोजनं मोकेन। १४७१ (B) मोकापरित्यागप्रधाना प्रतिमा मोकप्रलिमेति ॥ ३७६९॥ गाथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315