Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः १४५६ (B)
ध्रुवं सर्वकालमुपस्करोति सूपकारो भोजिकानाम् आवाहो दारकपक्षिणाम् वीवाहो वधूपक्षिणाम् । यज्ञः नागयज्ञादि। श्राद्धं धिग्जातिजनप्रतीतम्। करडुकं मृतकभक्तम्। क्षणं इन्द्रमहादिः । एतेषु सूपकार आनीयते, तस्य भक्तसूदस्य सूपकारकस्य विविधा औषधयः पूर्वभणिता उपनीता ढौकिताः । तत्र यद् दग्धम् इषदग्धम्, विदग्धं वा प्रभूतं दग्धम्, यो वा तत्र भक्तशेषस्य उद्धारः भक्तशेषम् यत् तत्रोद्धरितमित्यर्थः, तद् यदि लभते । सूपकारस्ततस्तत् कल्पते । अविभक्तीकृतं तदपि दग्ध-विदग्धादि हु निश्चितं ग्रहीतुं दातुं |* वा न लभते, ततस्तन्न कल्पते ॥ ३७१९॥ ॥ ३७२० ॥ एतदेवाह
गाथा
३७१८-३७२५ अविरिक्को खलु पिंडो, सो चेव विरेइतो अपिंडो उ ।
वल्लभीभद्दग-पंतादीया, धुवा उ दोसा विरिक्के वि ॥ ३७२१ ॥
वक्षादी
नामवग्रहः जाओ संथडियाओ, सागारियसंतिया न खलु कप्पे।
|१४५६ (B) जाओ असंथडियाओ, सूतस्स य ताओ कप्पंति ॥ ३७२२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315