Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार-14 सूत्रम् नवम उद्देशकः १४६३ (B) __ सा खलु स्तेनानीतप्रतीच्छा हृताहृतिका भण्यते, स्तेनैर्हतस्य तेनाऽऽहरणं हताहतिका । यत एवं तस्मात स्वशक्तितश्चैत्यद्रव्यं सोपधिकं वा श्रमणम उद्गमयेद उत्पादयेत, इतरथा | प्रायश्चित्तं चत्वारो गुरुकाः। एवं च सति कृता भक्तिर्भवति प्रवचनस्य, या च तेन विना हानिः साऽपि न भवति ॥ ३७४७ ॥ पुनः परः पृच्छतिजा तित्थयराण कया, वंदण-आवरिसणादि पाहुडिया ।। भत्तीए सुरवरेहिं, समणाण तहिं कहिं भणियं ? ॥ ३७४८ ॥ या तीर्थकराणां सुरवरैर्भक्त्या वन्दनाऽऽवर्षणादिका, आदिशब्दात् ||३७४१-३७४८ चैत्यद्रव्यापुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः, प्राभृतिका कृता तत्र श्रमणानां कथं भणितं? किं तत्र दिसत्कम् स्थातुं कल्पते? न वा? ॥ ३७४८ ॥ अकल्प्यम् अत्र सूरिराह |१४६३ (B) १. तेन साधुनाऽऽहरणं ग्रहणम् इत्यर्थः । गाथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315