Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६८ (A) एवमेक्कक्कियं भिक्खं, छुभेजेक्क्क सत्तगे । गेण्हती अंतिमे जाव, सत्त सत्त दिणे दिणे ॥ ३७६३ ॥ प्रथमायां प्रतिमायां सप्त सप्तका भवन्ति । तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति। द्वितीये सप्तके प्रतिदिवसे द्वे द्वे भिक्षे । एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामधिकां प्रक्षिपेत्, यावदन्तिमे सप्तके दिने दिने सप्त सप्त भिक्षा गृह्णाति। इयमत्र भावना-तृतीये सप्तके प्रतिदिवसं तिस्रस्तिस्रो भिक्षा गृह्णाति, चतुर्थे चतस्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति ॥ ३७६२ ॥ ३७६३॥ अत्रैव प्रकारान्तरमाहअहवा एक्कक्कियं दत्तिं, जा सत्तेक्केक्कसत्तए । आदेसो अत्थि एसो वि, सिंहविक्कमसन्निभो ॥ ३७६४॥ अथवा एष द्वितीयोऽप्यादेशोऽस्ति । यथा एकैकस्मिन् सप्तके प्रत्येकं प्रथमदिनादारभ्य प्रतिदिवसमेकैकां[भिक्षां] वर्धयेत् यावत् सप्तमे दिवसे सप्त। इयमत्र भावना-प्रथमे सप्तके प्रथमे दिवसे एकां भिक्षां गृह्णाति, द्वितीये द्वे, तृतीये तिस्रः, चतुर्थे चतस्रः, पञ्चमे पञ्च, षष्ठे गाथा ४३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या |१४६८ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315