Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षापरिमाणम्, एतदादिना अष्टकेन युतं क्रियते जाता द्वासप्ततिः ७२, सा गच्छार्द्धेन चतुष्केण गुण्यते जाते द्वे शते अष्टाशीत्यके २८८ । एवं नवनवकिकायां दशदशकिकायां च भावनीयम् । नवरम् नवनवकिकायां नवक आदिः, नवक उत्तरम् नवको गच्छः । दशदशकिकायां दशक आदिः, दशक उत्तरम्, दशको गच्छ: सूत्रम् - दो पडिमाओ पण्णत्ताओ, तं जहा - १. खुड्डिया वा मोयपडिमा २. १४७० (A) महल्लिया वा मोयपडिमा । खुड्डियं णं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पड़ पढमनिदाह - कालसमयंसि वा चरिमनिदाहकालसमयंसि वा, बहिया गामस्स वा जाव रायहाणीए वा वणंसि वा वणविदुग्गंसि वा, पव्वयंसि वा पव्वयरविदुग्गंसि वा भोच्चा आरुभइ चोद्दसमेणं पारेइ, अभोच्चा आरुभइ, सोलसमेण पारेइ । जाए जाए मो आगच्छइ, ताए - ताए आईयव्वे । दिया आगच्छइ आईयव्वे, रत्तिं आगच्छइ नो आईयव्वे । मोकप्रतिमासपाणे मत्ते आगच्छइ नो आईयव्वे, अप्पाणे मत्ते आगच्छइ आईयव्वे । सबीए मत्ते आगच्छइ नो आईयव्वे, अबीए मत्ते आगच्छइ आईयव्वे । ससणिद्धे मत्ते आगच्छइ नो १. पढमसरयकाल० प्रतिलिपि, आ. प्र. ॥ सूत्र ४१-४२ गाथा | ३७६८-३७६९ स्वरूपम् १४७० (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315