Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः १४६७ (A)
अहसुत्त सुत्तदेसा, कप्पो, उ विधीए मग्गनाणादी । तच्चं तु भवे तत्थं, सम्मं जं अपरितंतेण ॥ ३७५८ ॥ फासिय जोगतिगेणं, पालियमविरहि सोहितेमेव । तीरियमंतं पाविय, किट्टिय गुरुकहण, जिणमाऽऽणा ॥ ३७५९ ॥
यथासूत्रमिति सूत्रादेशात्। यथाकल्पमित्यत्र कल्पो विधिः । यथामार्गमित्यत्र मार्गो | ज्ञानादि। यथातच्चमित्यत्र तच्चं नाम तथ्यम्। यथा सम्यगिति सम्यक् नाम यदपरिताम्यता करणम् ॥ स्पर्शिता योगत्रिकेण सेविता। पालिता अविराधिता। शोभिताप्येवमेव, अविराधनेनैवेत्यर्थः । तीरिता अन्तं प्रापिता। कीर्त्तिता गुरूणां कथनतः आज्ञा जिनस्य तीर्थकृतः, द्वितीया षष्ठ्यर्थे प्राकृतत्वात् ॥ ३७६० ॥
पडिमाओ पुव्वभणिया, पडिवज्जइ को ? ति संघयणमादी। नवरं पुण नाणत्तं, कालच्छेए य भिक्खासु ॥ ३७६० ॥ प्रतिमाः भिक्षुप्रतिमाः पूर्वम् आचारदशासु भणिताः ताः कः प्रतिपद्यते ? तत आह- |
सूत्र ४०
गा. ३७५६-३७६१ | भिक्षुप्रतिमा
विधिः
|१४६७ (A)
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315