Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम
उद्देशकः १४६७ (B)
तिसंघयणमादित्ति आद्येषु त्रिषु संहननेषु अन्यतरसंहननोपेतः प्रतिपद्यते, चतुर्थादिषु तु संहननेषु वर्तमानो न प्रतिपद्यते। आदिशब्दात् सोऽपि सूत्रा-ऽर्थ-तदुभयोपेतो गच्छे कृतपरिकर्मा सातिशयः, न निरतिशय इति परिग्रहः। तृतीयं च संहननं यावदार्यरक्षितास्तावदनुवृत्तम्, तत आरतो व्यवच्छिन्नम्। नवरं पुनर्नानात्वमत्र कालच्छेदे भिक्षासु च ॥ ३७६० ॥
तत्र कालच्छेदमाहएगूणपन्न चउसद्वेगासीती सयं च बोधव्वं। सव्वासिं पडिमाणं, कालो एसेत्तितो होइ ॥ ३७६१॥
सूत्र ४० सप्तसप्तकिकायाः काल एकोनपञ्चाशद् रात्रिन्दिवानि। अष्टाष्टकिकायाश्चतुःषष्टिः, | नवनवकिकाया एकाशीतिः, दशदशकिकायाः शतं रात्रिन्दिवानां बोधव्यं, सर्वासाम् सर्वासां | ३७५६-३७६१ प्रतिमानामधिकृतसूत्रचतुष्टयोपेतानामेष एतावान् भवति कालः । कथं पुनः सप्तसप्तकिका भवति? || भिक्षुप्रतिमा
विधिः इत्यत आहपढमाए सत्तगा सत्त, पढमे तत्थ सत्तए ।
१४६७ (B) एक्कक्कं गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥ ३७६२ ॥
गा.
For Private and Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315