________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम
उद्देशकः १४६७ (B)
तिसंघयणमादित्ति आद्येषु त्रिषु संहननेषु अन्यतरसंहननोपेतः प्रतिपद्यते, चतुर्थादिषु तु संहननेषु वर्तमानो न प्रतिपद्यते। आदिशब्दात् सोऽपि सूत्रा-ऽर्थ-तदुभयोपेतो गच्छे कृतपरिकर्मा सातिशयः, न निरतिशय इति परिग्रहः। तृतीयं च संहननं यावदार्यरक्षितास्तावदनुवृत्तम्, तत आरतो व्यवच्छिन्नम्। नवरं पुनर्नानात्वमत्र कालच्छेदे भिक्षासु च ॥ ३७६० ॥
तत्र कालच्छेदमाहएगूणपन्न चउसद्वेगासीती सयं च बोधव्वं। सव्वासिं पडिमाणं, कालो एसेत्तितो होइ ॥ ३७६१॥
सूत्र ४० सप्तसप्तकिकायाः काल एकोनपञ्चाशद् रात्रिन्दिवानि। अष्टाष्टकिकायाश्चतुःषष्टिः, | नवनवकिकाया एकाशीतिः, दशदशकिकायाः शतं रात्रिन्दिवानां बोधव्यं, सर्वासाम् सर्वासां | ३७५६-३७६१ प्रतिमानामधिकृतसूत्रचतुष्टयोपेतानामेष एतावान् भवति कालः । कथं पुनः सप्तसप्तकिका भवति? || भिक्षुप्रतिमा
विधिः इत्यत आहपढमाए सत्तगा सत्त, पढमे तत्थ सत्तए ।
१४६७ (B) एक्कक्कं गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥ ३७६२ ॥
गा.
For Private and Personal Use Only