________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार-14 सूत्रम् नवम उद्देशकः
१४६३ (B)
__ सा खलु स्तेनानीतप्रतीच्छा हृताहृतिका भण्यते, स्तेनैर्हतस्य तेनाऽऽहरणं हताहतिका । यत एवं तस्मात स्वशक्तितश्चैत्यद्रव्यं सोपधिकं वा श्रमणम उद्गमयेद उत्पादयेत, इतरथा | प्रायश्चित्तं चत्वारो गुरुकाः। एवं च सति कृता भक्तिर्भवति प्रवचनस्य, या च तेन विना हानिः साऽपि न भवति ॥ ३७४७ ॥
पुनः परः पृच्छतिजा तित्थयराण कया, वंदण-आवरिसणादि पाहुडिया ।। भत्तीए सुरवरेहिं, समणाण तहिं कहिं भणियं ? ॥ ३७४८ ॥ या तीर्थकराणां सुरवरैर्भक्त्या वन्दनाऽऽवर्षणादिका, आदिशब्दात् ||३७४१-३७४८
चैत्यद्रव्यापुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः, प्राभृतिका कृता तत्र श्रमणानां कथं भणितं? किं तत्र
दिसत्कम् स्थातुं कल्पते? न वा? ॥ ३७४८ ॥
अकल्प्यम् अत्र सूरिराह
|१४६३ (B) १. तेन साधुनाऽऽहरणं ग्रहणम् इत्यर्थः ।
गाथा
For Private and Personal Use Only