________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः
१४६३ (A)
एयारिसम्मि दव्वे, समणाणं किन्नु कप्पते घेत्तुं ?। चेइयदव्वेण कयं, मोल्लेण व जं सुविहियाणं ॥ ३७४५ ॥ तेणपडिच्छा लोए, वि गरहिया उत्तरे किमंग पुण ?। चेइय-जइपडिणीए, जो गिण्हइ सो वि हु तहेव ॥ ३७४६ ॥
एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे, यद् आत्मार्थं कृतं तत् श्रमणानां किन्नु | ग्रहीतुं कल्पते? सूरिराह-यच्चैत्यद्रव्येण यच्च वा सुविहितानां मूल्येनाऽऽत्मार्थं कृतं तद् दीयमानं न कल्पते। किं कारणम् ? इति चेद्, उच्यते स्तेनाऽऽनीतस्य प्रतीच्छा प्रतिग्रहणं लोकेऽपि गर्हिता, किमङ्ग पुनरुत्तरे ? तत्र सुतरां गर्हिता, यतः चैत्य-यतिप्रत्यनीके चैत्ययतिप्रत्यनीकस्य हस्ताद् यो गृह्णाति सोऽपि हु निश्चितं तथैव एव ॥ ३७४५ ॥ ३७४६ ॥
कस्मात् ? इत्याहहरियाहडिया सा खलु, ससत्तितो उग्गमेहरा गुरुगा । एवं तु कया भत्ती, न वि हाणी जा विणा तेण ॥ ३७४७ ॥
गाथा ३७४१-३७४८
चैत्यद्रव्यादिसत्कम् अकल्प्यम्
|१४६३ (A)
For Private and Personal Use Only