SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६२ (B) संजयहेउं दूढा, न कप्पते कप्पते य सयमट्ठा । पामिच्चिय कीया वा, जइ वि य समणट्ठया घेणू॥ ३७४३॥ यद्यपि च धेनुः गोरूपा महिषीरूपा वा श्रमणार्थमियम् इत्यात्मीयां धेनुं दत्त्वा परकीया याचिता क्रीता वा यदि संयतहेतोः दुग्धा ततो न कल्पते। अथ स्वयम् आत्मनोऽर्थाय । दुग्धा तर्हि कल्पते ॥ ३७४३॥ w पुनरन्यथा परः प्रश्रयतिचेइयदव्वं विभया, करेज कोई नरो सयट्ठाए । समणं वा सोवहियं, विक्केज्जा संजयट्ठाए ॥ ३७४४ ॥ चैत्यद्रव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयम् | आत्मनोऽर्थाय मोदकादि कुर्यात्, कृत्वा च संयतानां दद्यात्, यो वा संयतार्थाय श्रमणं ||१४६२ (B) सोपधिकं विक्रीणीयात् विक्रीय च तत् प्रासुकं वस्त्रादि संयतेभ्यो दद्यात् ॥ ३७४४ ॥ गाथा ३७४१-३७४८ चैत्यद्रव्यादिसत्कम् अकल्प्यम् For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy