________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः १४६२ (B)
संजयहेउं दूढा, न कप्पते कप्पते य सयमट्ठा । पामिच्चिय कीया वा, जइ वि य समणट्ठया घेणू॥ ३७४३॥
यद्यपि च धेनुः गोरूपा महिषीरूपा वा श्रमणार्थमियम् इत्यात्मीयां धेनुं दत्त्वा परकीया याचिता क्रीता वा यदि संयतहेतोः दुग्धा ततो न कल्पते। अथ स्वयम् आत्मनोऽर्थाय । दुग्धा तर्हि कल्पते ॥ ३७४३॥
w
पुनरन्यथा परः प्रश्रयतिचेइयदव्वं विभया, करेज कोई नरो सयट्ठाए । समणं वा सोवहियं, विक्केज्जा संजयट्ठाए ॥ ३७४४ ॥
चैत्यद्रव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयम् | आत्मनोऽर्थाय मोदकादि कुर्यात्, कृत्वा च संयतानां दद्यात्, यो वा संयतार्थाय श्रमणं ||१४६२ (B) सोपधिकं विक्रीणीयात् विक्रीय च तत् प्रासुकं वस्त्रादि संयतेभ्यो दद्यात् ॥ ३७४४ ॥
गाथा ३७४१-३७४८
चैत्यद्रव्यादिसत्कम् अकल्प्यम्
For Private and Personal Use Only