________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः
१४६२ (A)
दुछडाऽऽणियं च उदयं, जइहेउं निट्ठियं च अत्तट्ठा ।। तं कप्पइ अत्तट्ठा, कयं तु जइनिट्ठियमकप्पं ॥ ३७४१॥
अत्रापि प्रागिव भङ्गचतुष्टयम् । अत्राऽऽद्यो भङ्ग एकान्तेनाऽशुद्धः, चरमस्त्वेकान्तशुद्धः । द्वितीयभङ्गमधिकृत्याह-यतिहेतोस्तन्दुला द्विच्छटीकृताः, उदकं वा संयतहेतोरवटादानीतम्, उभयमपि च निष्ठितम् अचित्तीकृतमात्मार्थं तत् कल्पते । तृतीयभङ्गमधिकृत्याह-[आत्मार्थं] कृतं द्विच्छटीकृतास्तन्दुला अवटादानीतं पानीयं निष्ठितं तु यतिनिमित्तं तदकल्प्यमिति ॥३९४१ ॥ पुनरपि पर आह
गाथा समणाण संजतीण व, दाहामी जो किणेज अट्ठाए ।
३७४१-३७४८
चैत्यद्रव्यागावी-महिसीमादी, समणाण तहिं कहिं भणियं? ॥ ३७४२॥
दिसत्कम् श्रमणानां संयतीनां वा दुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गो-महिष्यादिकं यः ।
अकल्प्यम् क्रीणीयात् तत्र श्रमणानां कथं कल्प्यमकल्प्यं वा भणितम्? ॥ ३७४२ ॥
१४६२ (A
सूरिराह
For Private and Personal Use Only