Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra व्यवहारसूत्रम् नवम उद्देश: १४६० (B) ܀܀܀܀܀܀ www.kobatirth.org तस्स कडनिट्ठियादी, चउरो भंगे विभावइत्ताणं । विसमेसु जाण विसमं, नियमा उ समो समग्गहणे ॥ ३७३६ ॥ तस्य कृतं तस्य निष्ठितमिति प्रथमो भङ्गः १, तस्य कृतमतस्य निष्ठितमिति द्वितीयः २, अतस्य कृतं तस्य निष्ठितमिति तृतीय: ३, अतस्य कृतमतस्य निष्ठितमिति चतुर्थ:४, तत्र तस्य संयतस्य निमित्तं कृतम् आरोपितं वृक्षादि तथा तस्यैव संयतस्य निमित्तं निष्ठितं निष्ठां नीतम्, अचित्तीकृतमित्यर्थः, एष प्रथमभङ्गार्थः । एवं शेषाणामपि भङ्गानामर्थः परिभावनीयः । तत्र तस्य कृतं तस्य निष्ठितमित्यादीन् चतुरो भङ्गान् विभाव्य 'विषमयो: ' प्रथमतृतीययोर्भङ्गयोर्गृह्णतो 'विषमम्' असंयमं जानीयात्, तन्निमित्तं निष्ठानयनात् । समयोः द्वितीयचतुर्थयोर्भङ्गयोर्ग्रहणे ‘समं' संयमं जानीयात्, अतन्निमित्तं निष्ठितत्वात्॥ ३७३५ ॥ पर आह- ननु श्रमणार्थं स आरोपितस्ततः कथं द्वितीये भङ्गे कल्पते ? सूरिराहकामं सो समणट्ठा, वुत्तो तह वि य न होइ सो कम्मं । जं कम्मलक्खणं खलु, इह इं वुत्तं न पस्सामि ॥ ३७३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा | ३७३४-३७४० वल्लीवृक्षयोः | कृतनिष्ठितादिस्वरूपम् १४६० (B) ܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315