Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६२ (A) दुछडाऽऽणियं च उदयं, जइहेउं निट्ठियं च अत्तट्ठा ।। तं कप्पइ अत्तट्ठा, कयं तु जइनिट्ठियमकप्पं ॥ ३७४१॥ अत्रापि प्रागिव भङ्गचतुष्टयम् । अत्राऽऽद्यो भङ्ग एकान्तेनाऽशुद्धः, चरमस्त्वेकान्तशुद्धः । द्वितीयभङ्गमधिकृत्याह-यतिहेतोस्तन्दुला द्विच्छटीकृताः, उदकं वा संयतहेतोरवटादानीतम्, उभयमपि च निष्ठितम् अचित्तीकृतमात्मार्थं तत् कल्पते । तृतीयभङ्गमधिकृत्याह-[आत्मार्थं] कृतं द्विच्छटीकृतास्तन्दुला अवटादानीतं पानीयं निष्ठितं तु यतिनिमित्तं तदकल्प्यमिति ॥३९४१ ॥ पुनरपि पर आह गाथा समणाण संजतीण व, दाहामी जो किणेज अट्ठाए । ३७४१-३७४८ चैत्यद्रव्यागावी-महिसीमादी, समणाण तहिं कहिं भणियं? ॥ ३७४२॥ दिसत्कम् श्रमणानां संयतीनां वा दुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गो-महिष्यादिकं यः । अकल्प्यम् क्रीणीयात् तत्र श्रमणानां कथं कल्प्यमकल्प्यं वा भणितम्? ॥ ३७४२ ॥ १४६२ (A सूरिराह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315