________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः १४५६ (B)
ध्रुवं सर्वकालमुपस्करोति सूपकारो भोजिकानाम् आवाहो दारकपक्षिणाम् वीवाहो वधूपक्षिणाम् । यज्ञः नागयज्ञादि। श्राद्धं धिग्जातिजनप्रतीतम्। करडुकं मृतकभक्तम्। क्षणं इन्द्रमहादिः । एतेषु सूपकार आनीयते, तस्य भक्तसूदस्य सूपकारकस्य विविधा औषधयः पूर्वभणिता उपनीता ढौकिताः । तत्र यद् दग्धम् इषदग्धम्, विदग्धं वा प्रभूतं दग्धम्, यो वा तत्र भक्तशेषस्य उद्धारः भक्तशेषम् यत् तत्रोद्धरितमित्यर्थः, तद् यदि लभते । सूपकारस्ततस्तत् कल्पते । अविभक्तीकृतं तदपि दग्ध-विदग्धादि हु निश्चितं ग्रहीतुं दातुं |* वा न लभते, ततस्तन्न कल्पते ॥ ३७१९॥ ॥ ३७२० ॥ एतदेवाह
गाथा
३७१८-३७२५ अविरिक्को खलु पिंडो, सो चेव विरेइतो अपिंडो उ ।
वल्लभीभद्दग-पंतादीया, धुवा उ दोसा विरिक्के वि ॥ ३७२१ ॥
वक्षादी
नामवग्रहः जाओ संथडियाओ, सागारियसंतिया न खलु कप्पे।
|१४५६ (B) जाओ असंथडियाओ, सूतस्स य ताओ कप्पंति ॥ ३७२२ ॥
For Private and Personal Use Only