SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४५६ (A) सम्प्रति भाष्यप्रपञ्चः । तत्रौषधिप्रतिपादनार्थमाहगोरस-गुल-तेल्ल-घतादि, ओसहीतो व होति जा अन्ना। सूयस्स कट्ठलेण तु, ता संथडऽसंथडा होंति ॥ ३७१८ ॥ सूदस्य सूपकारस्य काष्ठलयने इन्धनगृहे या गोरस-गुड-तैल-घृताद्या औषधयः अन्या , वा या भवन्ति ता द्विविधाः-सागारिकेण सह संस्तृताः साधारणा भवन्ति असंस्तृता वा असाधारणा वा ॥ ३७१८ ॥ कथं पुनः साधारणाः? तत आहधुव आवाह विवाहे, जन्ने सद्धे य करडुय छणे य। विविहातो ओसहिओ, उवणीया भत्तसूतस्स ॥ ३७१९॥ जं दड्व विदड्ढं वा, जो वा तहि भत्तसेस उद्धारो । लभइ जइ सूवकारो, अविरिक्कं तं पि हु न लब्भा ॥ ३७२० ॥ १. ओसहीओ ला. पु. प्रे. ॥२ लभइ - ला. ॥ गाथा ३७१८-३७२५ वल्लभीवक्षादीनामवग्रहः १४५६ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy