________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् नवम उद्देशकः
१४५६ (A)
सम्प्रति भाष्यप्रपञ्चः । तत्रौषधिप्रतिपादनार्थमाहगोरस-गुल-तेल्ल-घतादि, ओसहीतो व होति जा अन्ना। सूयस्स कट्ठलेण तु, ता संथडऽसंथडा होंति ॥ ३७१८ ॥
सूदस्य सूपकारस्य काष्ठलयने इन्धनगृहे या गोरस-गुड-तैल-घृताद्या औषधयः अन्या , वा या भवन्ति ता द्विविधाः-सागारिकेण सह संस्तृताः साधारणा भवन्ति असंस्तृता वा असाधारणा वा ॥ ३७१८ ॥
कथं पुनः साधारणाः? तत आहधुव आवाह विवाहे, जन्ने सद्धे य करडुय छणे य। विविहातो ओसहिओ, उवणीया भत्तसूतस्स ॥ ३७१९॥ जं दड्व विदड्ढं वा, जो वा तहि भत्तसेस उद्धारो ।
लभइ जइ सूवकारो, अविरिक्कं तं पि हु न लब्भा ॥ ३७२० ॥ १. ओसहीओ ला. पु. प्रे. ॥२ लभइ - ला. ॥
गाथा ३७१८-३७२५
वल्लभीवक्षादीनामवग्रहः
१४५६ (A)
For Private and Personal Use Only