Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
www.kobatirth.org
सलिंगेण सलिंगे सेवंते चरमं तु होति बोद्धव्वं ।
सलिंग अन्नलिंगे देवी कुलकण्णगा चरिमं । । १५८८ ।।
सूत्रम्
उद्देश:
स्वलिङ्गेन स्वलिङ्गे वर्तमानां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं तृतीय पाराञ्चितरूपम् । स्वलिङ्गेनान्यलिङ्गे इत्येवंरूपे द्वितीये भङ्गे यदि सेवते देवीं राजाग्रमहिषीमुपलक्षणमेतत्, अन्यां वा राजस्त्रियं कुलकन्यकां वा, गाथायां विभक्तिलोपः प्राकृतत्वात्, तदा प्रायश्चित्तं चरमं पाराञ्चितम् ।।१५८८ ॥
७५४ (B)
नवमं तु अमच्चीए, विहवीए कुलच्चियाए मूलं तु । परलिंगेण सलिंगे, सेवंते होइ इणमो तु ॥ १५८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वलिङ्गेन अमात्याया अमात्यभार्यायाः सेवने प्रायश्चित्तं नवमम् अनवस्थाप्यं, विधवायाः कुलच्चियाए इति कुलवध्वा उपलक्षणमेतत् अन्यस्याश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनर्व्रतारोपणं प्रायश्चित्तमुक्तम्। [ उक्ता ] द्वितीयभङ्गे भजना, तृतीये [तां] विवक्षुरिदमाह- परलिङ्गेन स्वलिङ्गे वर्त्तमानां सेवमानस्य भवति इयं वक्ष्यमाणा
भजना ।। १५८९ ॥
For Private and Personal Use Only
गाथा
१५८७-१५९३ भङ्गेषु
यतना
७५४ (B)

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582